Sri Uma Ashtottara Shatanamavali – श्री उमा अष्टोत्तरशतनामावली


ओं उमायै नमः ।
ओं कात्यायन्यै नमः ।
ओं गौर्यै नमः ।
ओं काल्यै नमः ।
ओं हैमवत्यै नमः ।
ओं ईश्वर्यै नमः ।
ओं शिवायै नमः ।
ओं भवान्यै नमः ।
ओं रुद्राण्यै नमः । ९

ओं शर्वाण्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं अपर्णायै नमः ।
ओं पार्वत्यै नमः ।
ओं दुर्गायै नमः ।
ओं मृडान्यै नमः ।
ओं चण्डिकायै नमः ।
ओं अम्बिकायै नमः ।
ओं आर्यायै नमः । १८

ओं दाक्षायण्यै नमः ।
ओं गिरिजायै नमः ।
ओं मेनकात्मजायै नमः ।
ओं स्कन्दामात्रे नमः ।
ओं दयाशीलायै नमः ।
ओं सुन्दर्यै नमः ।
ओं भक्तरक्षकायै नमः ।
ओं भक्तवश्यायै नमः ।
ओं लावण्यनिधये नमः । २७

ओं सर्वसुखप्रदायै नमः ।
ओं महादेव्यै नमः ।
ओं भक्तमनोह्लादिन्यै नमः ।
ओं कठिनस्तन्यै नमः ।
ओं कमलाक्ष्यै नमः ।
ओं दयासारायै नमः ।
ओं कामाक्ष्यै नमः ।
ओं नित्ययौवनायै नमः ।
ओं सर्वसम्पत्प्रदायै नमः । ३६

ओं कान्तायै नमः ।
ओं सर्वसम्मोहिन्यै नमः ।
ओं मह्यै नमः ।
ओं शुभप्रियायै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कल्याण्यै नमः ।
ओं कमलप्रियायै नमः ।
ओं सर्वेश्वर्यै नमः ।
ओं कलशहस्तायै नमः । ४५

ओं विष्णुसहोदर्यै नमः ।
ओं वीणावादप्रियायै नमः ।
ओं सर्वदेवसम्पूजिताङ्घ्रिकायै नमः ।
ओं कदम्बारण्यनिलयायै नमः ।
ओं विन्ध्याचलनिवासिन्यै नमः ।
ओं हरप्रियायै नमः ।
ओं कामकोटिपीठस्थायै नमः ।
ओं वाञ्छितार्थदायै नमः ।
ओं श्यामाङ्गायै नमः । ५४

ओं चन्द्रवदनायै नमः ।
ओं सर्ववेदस्वरूपिण्यै नमः ।
ओं सर्वशास्त्रस्वरूपायै नमः ।
ओं सर्वदेवमय्यै नमः ।
ओं पुरुहूतस्तुतायै नमः ।
ओं देव्यै नमः ।
ओं सर्ववेद्यायै नमः ।
ओं गुणप्रियायै नमः ।
ओं पुण्यस्वरूपिण्यै नमः । ६३

ओं वेद्यायै नमः ।
ओं पुरुहूतस्वरूपिण्यै नमः ।
ओं पुण्योदयायै नमः ।
ओं निराधारायै नमः ।
ओं शुनासीरादिपूजितायै नमः ।
ओं नित्यपूर्णायै नमः ।
ओं मनोगम्यायै नमः ।
ओं निर्मलायै नमः ।
ओं आनन्दपूरितायै नमः । ७२

ओं वागीश्वर्यै नमः ।
ओं नीतिमत्यै नमः ।
ओं मञ्जुलायै नमः ।
ओं मङ्गलप्रदायै नमः ।
ओं वाग्मिन्यै नमः ।
ओं वञ्जुलायै नमः ।
ओं वन्द्यायै नमः ।
ओं वयोऽवस्थाविवर्जितायै नमः ।
ओं वाचस्पत्यै नमः । ८१

ओं महालक्ष्म्यै नमः ।
ओं महामङ्गलनायिकायै नमः ।
ओं सिंहासनमय्यै नमः ।
ओं सृष्टिस्थितिसंहारकारिण्यै नमः ।
ओं महायज्ञायै नमः ।
ओं नेत्ररूपायै नमः ।
ओं सावित्र्यै नमः ।
ओं ज्ञानरूपिण्यै नमः ।
ओं वररूपधरायै नमः । ९०

ओं योगायै नमः ।
ओं मनोवाचामगोचरायै नमः ।
ओं दयारूपायै नमः ।
ओं कालज्ञायै नमः ।
ओं शिवधर्मपरायणायै नमः ।
ओं वज्रशक्तिधरायै नमः ।
ओं सूक्ष्माङ्ग्यै नमः ।
ओं प्राणधारिण्यै नमः ।
ओं हिमशैलकुमार्यै नमः । ९९

ओं शरणागतरक्षिण्यै नमः ।
ओं सर्वागमस्वरूपायै नमः ।
ओं दक्षिणायै नमः ।
ओं शङ्करप्रियायै नमः ।
ओं दयाधारायै नमः ।
ओं महानागधारिण्यै नमः ।
ओं त्रिपुरभैरव्यै नमः ।
ओं नवीनचन्द्रमश्चूडप्रियायै नमः ।
ओं त्रिपुरसुन्दर्यै नमः । १०८


इतर देवी स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed