Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
स्तवनं सामवेदोक्तं सूर्यस्य व्याधिमोचनम् ।
सर्वपापहरं सारं धनारोग्यकरं परम् ॥ १ ॥
तं ब्रह्म परमं धाम ज्योतीरूपं सनातनम् ।
त्वामहं स्तोतुमिच्छामि भक्तानुग्रहकारकम् ॥ २ ॥
त्रैलोक्यलोचनं लोकनाथं पापविमोचनम् ।
तपसां फलदातारं दुःखदं पापिनां सदा ॥ ३ ॥
कर्मानुरूपफलदं कर्मबीजं दयानिधिम् ।
कर्मरूपं क्रियारूपमरूपं कर्मबीजकम् ॥ ४ ॥
ब्रह्मविष्णुमहेशानामंशं च त्रिगुणात्मकम् ।
व्याधिदं व्याधिहन्तारं शोकमोहभयापहम् ।
सुखदं मोक्षदं सारं भक्तिदं सर्वकामदम् ॥ ५ ॥
सर्वेश्वरं सर्वरूपं साक्षिणं सर्वकर्मणाम् ।
प्रत्यक्षं सर्वलोकानामप्रत्यक्षं मनोहरम् ॥ ६ ॥
शश्वद्रसहरं पश्चाद्रसदं सर्वसिद्धिदम् ।
सिद्धिस्वरूपं सिद्धेशं सिद्धानां परमं गुरुम् ॥ ७ ॥
स्तवराजमिदं प्रोक्तं गुह्याद्गुह्यतरं परम् ।
त्रिसन्ध्यं यः पठेन्नित्यं व्याधिभ्यः स प्रमुच्यते ॥ ८ ॥
आन्ध्यं कुष्ठं च दारिद्र्यं रोगः शोको भयं कलिः ।
तस्य नश्यति विश्वेश श्रीसूर्यकृपया ध्रुवम् ॥ ९ ॥
महाकुष्ठी च गलितो चक्षुर्हीनो महाव्रणी ।
यक्ष्मग्रस्तो महाशूली नानाव्याधियुतोऽपि वा ॥ १० ॥
मासं कृत्वा हविष्यान्नं श्रुत्वाऽतो मुच्यते ध्रुवम् ।
स्नानं च सर्वतीर्थानां लभते नात्र संशयः ॥ ११ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे एकोनविंशोऽध्याये ब्रह्मकृत श्री सूर्य स्तवराजम् ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.