Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अगस्त्य उवाच ।
हयग्रीव महाप्राज्ञ मम ज्ञानप्रदायक ।
ललिता कवचं ब्रूहि करुणामयि चेत्तव ॥ १ ॥
हयग्रीव उवाच ।
निदानं श्रेयसामेतल्ललितावर्मसञ्ज्ञितम् ।
पठतां सर्वसिद्धिस्स्यात्तदिदं भक्तितश्शृणु ॥ २ ॥
ललिता पातु शिरो मे ललाटमम्बा मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ ३ ॥
पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्ठमादिशक्तिश्चक्रेशी पातु मे सदा चुबुकम् ॥ ४ ॥
कामेश्वर्यवतु कर्णौ कामाक्षी पातु मे गण्डयोर्युग्मम् ।
शृङ्गारनायिकाख्या वक्त्रं सिंहासनेश्वर्यवतु गलं ॥ ५ ॥
स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया पायादनिशं नखावलिं विजया ॥ ६ ॥
कोदण्डिनी च वक्षः कुक्षिं पायात्कुलाचलात्तभवा ।
कल्याणीत्ववतु लग्नं कटिं च पायात्कलाधरशिखण्डा ॥ ७ ॥
ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे पायात्पादौ च पाशसृणिहस्ता ॥ ८ ॥
प्रातः पातु परा मां मध्याह्ने पातु मां मणिगृहान्तस्था ।
शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी सततम् ॥ ९ ॥
भार्यां रक्षतु गौरी पायात्पुत्रांश्च बिन्दुग्रहपीठा ।
श्रीविद्या च यशो मे शीलं चाव्याच्चिरं महाराज्ञी ॥ १० ॥
पवनमयि पावकमयि क्षोणीमयि व्योममयि कृपीटमयि ।
श्रीमयि शशिमयि रविमयि समयमयि प्राणमयि शिवमयीत्यादि ॥ ११ ॥
काली कपालिनी शूलिनी भैरवी मातङ्गी पञ्चमी त्रिपुरे ।
वाग्देवी विन्ध्यवासिनी बाले भुवनेशि पालय चिरं माम् ॥ १२ ॥
अभिनवसिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये ।
उपरि निपतन्ति तेषामुत्पलनयना कटाक्षकल्लोलाः ॥ १३ ॥
वर्गाष्टपङ्क्तिकाभिर्वशिनी मुखाभिरधिकृतां भवतीम् ।
चिन्तयतां पीतवर्णां पापोनिर्यात्य यत्नतो वदनात् ॥ १४ ॥
कनकलतावद्गौरीं कर्ण व्यालोल कुण्डल द्वितयाम् ।
प्रहसितमुखीं च भवतीं ध्यायन्तोये भवन्ति मूर्धन्याः ॥ १५ ॥
शीर्षांभोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ १६ ॥
मधुरस्मितां मदारुणनयनां मातङ्गकुंभवक्षोजाम् ।
चन्द्रावतंसिनीं त्वां सततं पश्यन्ति सुकृतिनः केचित् ॥ १७ ॥
ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
अनुदिनमनुचिन्तयतां फलानिवक्तुं प्रगल्भते न शिवः ॥ १८ ॥
पूजा होमस्तर्पणं स्यान्मन्त्रशक्तिप्रभावतः ।
पुष्पाज्य तोयाभावेपि जपमात्रेण सिद्ध्यति ॥ १९ ॥
इति श्रीललितार्याकवचस्तोत्ररत्नम् ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.