Sri Lalitha Arya Kavacham – śrī lalitāryā kavaca stōtram


agastya uvāca |
hayagrīva mahāprājña mama jñānapradāyaka |
lalitā kavacaṁ brūhi karuṇāmayi cēttava || 1 ||

hayagrīva uvāca |
nidānaṁ śrēyasāmētallalitāvarmasañjñitam |
paṭhatāṁ sarvasiddhissyāttadidaṁ bhaktitaśśr̥ṇu || 2 ||

lalitā pātu śirō mē lalāṭamambā madhumatīrūpā |
bhrūyugmaṁ ca bhavānī puṣpaśarā pātu lōcanadvandvam || 3 ||

pāyānnāsāṁ bālā subhagā dantāṁśca sundarī jihvām |
adharōṣṭhamādiśaktiścakrēśī pātu mē sadā cubukam || 4 ||

kāmēśvaryavatu karṇau kāmākṣī pātu mē gaṇḍayōryugmam |
śr̥ṅgāranāyikākhyā vaktraṁ siṁhāsanēśvaryavatu galaṁ || 5 ||

skandaprasūśca pātu skandhau bāhū ca pāṭalāṅgī mē |
pāṇī ca padmanilayā pāyādaniśaṁ nakhāvaliṁ vijayā || 6 ||

kōdaṇḍinī ca vakṣaḥ kukṣiṁ pāyātkulācalāttabhavā |
kalyāṇītvavatu lagnaṁ kaṭiṁ ca pāyātkalādharaśikhaṇḍā || 7 ||

ūrudvayaṁ ca pāyādumā mr̥ḍānī ca jānunī rakṣēt |
jaṅghē ca ṣōḍaśī mē pāyātpādau ca pāśasr̥ṇihastā || 8 ||

prātaḥ pātu parā māṁ madhyāhnē pātu māṁ maṇigr̥hāntasthā |
śarvāṇyavatu ca sāyaṁ pāyādrātrau ca bhairavī satatam || 9 ||

bhāryāṁ rakṣatu gaurī pāyātputrāṁśca bindugrahapīṭhā |
śrīvidyā ca yaśō mē śīlaṁ cāvyācciraṁ mahārājñī || 10 ||

pavanamayi pāvakamayi kṣōṇīmayi vyōmamayi kr̥pīṭamayi |
śrīmayi śaśimayi ravimayi samayamayi prāṇamayi śivamayītyādi || 11 ||

kālī kapālinī śūlinī bhairavī mātaṅgī pañcamī tripurē |
vāgdēvī vindhyavāsinī bālē bhuvanēśi pālaya ciraṁ mām || 12 ||

abhinavasindūrābhāmamba tvāṁ cintayanti yē hr̥dayē |
upari nipatanti tēṣāmutpalanayanā kaṭākṣakallōlāḥ || 13 ||

vargāṣṭapaṅktikābhirvaśinī mukhābhiradhikr̥tāṁ bhavatīm |
cintayatāṁ pītavarṇāṁ pāpōniryātya yatnatō vadanāt || 14 ||

kanakalatāvadgaurīṁ karṇa vyālōla kuṇḍala dvitayām |
prahasitamukhīṁ ca bhavatīṁ dhyāyantōyē bhavanti mūrdhanyāḥ || 15 ||

śīrṣāṁbhōruhamadhyē śītalapīyūṣavarṣiṇīṁ bhavatīm |
anudinamanucintayatāmāyuṣyaṁ bhavati puṣkalamavanyām || 16 ||

madhurasmitāṁ madāruṇanayanāṁ mātaṅgakuṁbhavakṣōjām |
candrāvataṁsinīṁ tvāṁ satataṁ paśyanti sukr̥tinaḥ kēcit || 17 ||

lalitāyāḥ stavaratnaṁ lalitapadābhiḥ praṇītamāryābhiḥ |
anudinamanucintayatāṁ phalānivaktuṁ pragalbhatē na śivaḥ || 18 ||

pūjā hōmastarpaṇaṁ syānmantraśaktiprabhāvataḥ |
puṣpājya tōyābhāvēpi japamātrēṇa siddhyati || 19 ||

iti śrīlalitāryākavacastōtraratnam |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed