Sankata Nama Ashtakam – saṅkaṭanāmāṣṭakam


nārada uvāca –
jaigīṣavya muniśrēṣṭha sarvajña sukhadāyaka |
ākhyātāni supuṇyāni śrutāni tvatprasādataḥ || 1 ||

na tr̥ptimadhigacchāmi tava vāgamr̥tēna ca |
vadasvaikaṁ mahābhāga saṅkaṭākhyānamuttamam || 2 ||

iti tasya vacaḥ śrutvā jaigīṣavyō:’bravīttataḥ |
saṅkaṣṭanāśanaṁ stōtraṁ śr̥ṇu dēvarṣisattama || 3 ||

dvāparē tu purā vr̥ttē bhraṣṭarājyō yudhiṣṭhiraḥ |
bhrātr̥bhissahitō rājyanirvēdaṁ paramaṁ gataḥ || 4 ||

tadānīṁ tu tataḥ kāśīṁ purīṁ yātō mahāmuniḥ |
mārkaṇḍēya iti khyātaḥ saha śiṣyairmahāyaśāḥ || 5 ||

taṁ dr̥ṣṭvā sa samutthāya praṇipatya supūjitaḥ |
kimarthaṁ mlānavadana ētattvaṁ māṁ nivēdaya || 6 ||

yudhiṣṭhira uvāca –
saṅkaṣṭaṁ mē mahatprāptamētādr̥gvadanaṁ tataḥ |
ētannivāraṇōpāyaṁ kiñcidbrūhi munē mama || 7 ||

mārkaṇḍēya uvāca –
ānandakānanē dēvī saṅkaṭā nāma viśrutā |
vīrēśvarōttarē bhāgē pūrvaṁ candrēśvarasya ca || 8 ||

śr̥ṇu nāmāṣṭakaṁ tasyāḥ sarvasiddhikaraṁ nr̥ṇām |
saṅkaṭā prathamaṁ nāma dvitīyaṁ vijayā tathā || 9 ||

tr̥tīyaṁ kāmadā prōktaṁ caturthaṁ duḥkhahāriṇī |
śarvāṇī pañcamaṁ nāma ṣaṣṭhaṁ kātyāyanī tathā || 10 ||

saptamaṁ bhīmanayanā sarvarōgaharā:’ṣṭamam |
nāmāṣṭakamidaṁ puṇyaṁ trisandhyaṁ śraddhayānvitaḥ || 11 ||

yaḥ paṭhētpāṭhayēdvāpi narō mucyēta saṅkaṭāt |
ityuktvā tu dvijaśrēṣṭhamr̥ṣirvārāṇasīṁ yayau || 12 ||

iti tasya vacaḥ śrutvā nāradō harṣanirbharaḥ |
tataḥ sampūjitāṁ dēvīṁ vīrēśvarasamanvitām || 13 ||

bhujaistu daśabhiryuktāṁ lōcanatrayabhūṣitām |
mālākamaṇḍaluyutāṁ padmaśaṅkhagadāyutām || 14 ||

triśūlaḍamarudharāṁ khaḍgacarmavibhūṣitām |
varadābhayahastāṁ tāṁ praṇamya vidhinandanaḥ || 15 ||

vāratrayaṁ gr̥hītvā tu tatō viṣṇupuraṁ yayau |
ētat- stōtrasya paṭhanaṁ putrapautravivardhanam || 16 ||

saṅkaṣṭanāśanaṁ caiva triṣu lōkēṣu viśrutam |
gōpanīyaṁ prayatnēna mahāvandhyāprasūtikr̥t || 17 ||

iti śrīpadmapurāṇē saṅkaṭanāmāṣṭakam |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed