Trailokya Vijaya Vidya Mantra – trailōkyavijayavidyā


mahēśvara uvāca –
trailōkyavijayāṁ vakṣyē sarvayantravimardinīm || 1 ||

ōṁ hūṁ kṣūṁ hrūṁ ōṁ namō bhagavati daṁṣṭraṇi bhīmavaktrē mahōgrarūpē hili hili raktanētrē kili kili mahānisvanē kulu kulu ōṁ vidyujjihvē hulu hulu ōṁ nirmāṁsē kaṭa kaṭa gōnasābharaṇē cili cili jīvamālādhāriṇi drāvaya ōṁ mahāraudrī sārdhacarmakr̥tācchadē vijr̥ṁbha ōṁ nr̥tya asilatādhāriṇi bhr̥kuṭikr̥tāpāṅgē viṣamanētrakr̥tānanē vasāmēdō viliptagātrē kaha kaha ōṁ hasa hasa kruddha kruddha ōṁ nīlajīmūtavarṇē abhramālākr̥dābharaṇē visphura ōṁ ghaṇṭāravāvikīrṇadēhē ōṁ siṁsiddhē aruṇavarṇē ōṁ hrāṁ hrīṁ hrūṁ raudrarūpē hūṁ hrīṁ klīṁ ōṁ hrīṁ hūṁ ōṁ ākarṣa ōṁ dhūna dhūna ōṁ hē haḥ khaḥ vajriṇi hūṁ kṣūṁ kṣāṁ krōdharūpiṇi prajvala prajvala ōṁ bhīmabhīṣaṇē bhindi ōṁ mahākāyē chindi ōṁ karālini kiṭi kiṭi mahābhūtamātaḥ sarvaduṣṭanivāriṇi jayē ōṁ vijayē ōṁ trailōkya vijayē hūṁ phaṭ svāhā || 2 ||

nīlavarṇāṁ prētasaṁsthāṁ viṁśahastāṁ yajējjayē |
nyāsaṁ kr̥tvā tu pañcāṅgaṁ raktapuṣpāṇi hōmayēt |
saṅgrāmē sainyabhaṅgassyāttrailōkyavijayā paṭhāt || 3 ||

ōṁ bahurūpāya staṁbhaya staṁbhaya ōṁ mōhaya ōṁ sarvaśatrūn drāvaya ōṁ brahmāṇamākarṣaya ōṁ viṣṇumākarṣaya ōṁ mahēśvaramākarṣaya ōṁ indraṁ cālaya ōṁ parvatān cālaya ōṁ saptasāgarāñchōṣaya ōṁ chindi chindi bahurūpāya namaḥ || 4 ||

bhujaṅganāmnīmunmūrtisaṁsthāṁ vidyādharīṁ tataḥ || 5 ||

iti śrīmahāpurāṇē āgnēyē umāmahēśvara saṁvādē yuddhajayārṇavē trailōkyavijayavidyānāma catustriṁśadadhikaśatatamōdhyāyaḥ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed