Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दिवानाथ निशानाथौ तौ च्छायारोहिणिप्रियौ ।
कश्यपाऽत्रिसमुद्भूतौ सूर्यचन्द्रौ गतिर्मम ॥ १ ॥
ग्रहराजौ पुष्पवन्तौ सिंहकर्कटकाधिपौ ।
अत्युष्णानुष्णकिरणौ सूर्यचन्द्रौ गतिर्मम ॥ २ ॥
एकचक्रत्रिचक्राढ्यरथौ लोकैकसाक्षिणौ ।
लसत्पद्मगदाहस्तौ सूर्यचन्द्रौ गतिर्मम ॥ ३ ॥
द्वादशात्मा सुधात्मानौ दिवाकरनिशाकरौ ।
सप्तमी दशमी जातौ सूर्यचन्द्रौ गतिर्मम ॥ ४ ॥
अदित्याख्यानसूयाख्य देवीगर्भसमुद्भवौ ।
आरोग्याह्लादकर्तारौ सूर्यचन्द्रौ गतिर्मम ॥ ५ ॥
महात्मानौ चक्रवाकचकोरप्रीतिकारकौ ।
सहस्रषोडशकलौ सूर्यचन्द्रौ गतिर्मम ॥ ६ ॥
कलिङ्गयमुनाधीशौ कमलोत्पलबान्धवौ ।
माणिक्यमुक्तासुप्रीतौ सूर्यचन्द्रौ गतिर्मम ॥ ७ ॥
शनितारेयजनकौ वार्धिशोषकतोषकौ ।
वृष्टिसस्याकरकरौ सूर्यचन्द्रौ गतिर्मम ॥ ८ ॥
विष्णुनेत्रात्मकौ रुद्ररथचक्रात्मकावुभौ ।
रामकृष्णान्वयकरौ सूर्यचन्द्रौ गतिर्मम ॥ ९ ॥
हरिसप्ताश्वधवलौ दशाश्वौ पापहारिणौ ।
सिद्धान्तव्याकृतिकरौ सूर्यचन्द्रौ गतिर्मम ॥ १० ॥
सुवर्तुलचतुष्कोणमण्डलाढ्यौ तमोपहौ ।
गोधूमतण्डुलप्रीतौ सूर्यचन्द्रौ गतिर्मम ॥ ११ ॥
लोकेशावातपज्ज्योत्स्नाशालिनौ राहुसूचकौ ।
मन्देहदेवजेतारौ सूर्यचन्द्रौ गतिर्मम ॥ १२ ॥
अरुणाख्यसुबन्ध्वाख्यसारथी व्योमचारिणौ ।
महाध्वरप्रकर्तारौ सूर्यचन्द्रौ गतिर्मम ॥ १३ ॥
अर्कपालाशसुप्रीतौ प्रभाकरसुधाकरौ ।
यमुनानर्मदातारौ सूर्यचन्द्रौ गतिर्मम ॥ १४ ॥
पाषाणज्वालविद्रावकारिणौ कालसूचकौ ।
विशाखाकृत्तिकाजातौ सूर्यचन्द्रौ गतिर्मम ॥ १५ ॥
उपेन्द्रलक्ष्मीसहजौ ग्रहनक्षत्रनायकौ ।
क्षत्रद्विजमहाराजौ सूर्यचन्द्रौ गतिर्मम ॥ १६ ॥
श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मितम् ।
विलसत्पुष्पवत् स्तोत्र कलाश्लोकविराजितम् ॥ १७ ॥
इदं पापहरं स्तोत्रं सदा भक्त्या पठन्ति ये ।
ते लभन्ते पुत्रपौत्राद्यायुरारोग्यसम्पदः ॥ १८ ॥
इति श्री सूर्यचन्द्रकला स्तोत्रम् ।
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.