Sri Surya Chandrakala Stotram – श्री सूर्यचन्द्रकला स्तोत्रम्


दिवानाथ निशानाथौ तौ च्छायारोहिणिप्रियौ ।
कश्यपाऽत्रिसमुद्भूतौ सूर्यचन्द्रौ गतिर्मम ॥ १ ॥

ग्रहराजौ पुष्पवन्तौ सिंहकर्कटकाधिपौ ।
अत्युष्णानुष्णकिरणौ सूर्यचन्द्रौ गतिर्मम ॥ २ ॥

एकचक्रत्रिचक्राढ्यरथौ लोकैकसाक्षिणौ ।
लसत्पद्मगदाहस्तौ सूर्यचन्द्रौ गतिर्मम ॥ ३ ॥

द्वादशात्मा सुधात्मानौ दिवाकरनिशाकरौ ।
सप्तमी दशमी जातौ सूर्यचन्द्रौ गतिर्मम ॥ ४ ॥

अदित्याख्यानसूयाख्य देवीगर्भसमुद्भवौ ।
आरोग्याह्लादकर्तारौ सूर्यचन्द्रौ गतिर्मम ॥ ५ ॥

महात्मानौ चक्रवाकचकोरप्रीतिकारकौ ।
सहस्रषोडशकलौ सूर्यचन्द्रौ गतिर्मम ॥ ६ ॥

कलिङ्गयमुनाधीशौ कमलोत्पलबान्धवौ ।
माणिक्यमुक्तासुप्रीतौ सूर्यचन्द्रौ गतिर्मम ॥ ७ ॥

शनितारेयजनकौ वार्धिशोषकतोषकौ ।
वृष्टिसस्याकरकरौ सूर्यचन्द्रौ गतिर्मम ॥ ८ ॥

विष्णुनेत्रात्मकौ रुद्ररथचक्रात्मकावुभौ ।
रामकृष्णान्वयकरौ सूर्यचन्द्रौ गतिर्मम ॥ ९ ॥

हरिसप्ताश्वधवलौ दशाश्वौ पापहारिणौ ।
सिद्धान्तव्याकृतिकरौ सूर्यचन्द्रौ गतिर्मम ॥ १० ॥

सुवर्तुलचतुष्कोणमण्डलाढ्यौ तमोपहौ ।
गोधूमतण्डुलप्रीतौ सूर्यचन्द्रौ गतिर्मम ॥ ११ ॥

लोकेशावातपज्ज्योत्स्नाशालिनौ राहुसूचकौ ।
मन्देहदेवजेतारौ सूर्यचन्द्रौ गतिर्मम ॥ १२ ॥

अरुणाख्यसुबन्ध्वाख्यसारथी व्योमचारिणौ ।
महाध्वरप्रकर्तारौ सूर्यचन्द्रौ गतिर्मम ॥ १३ ॥

अर्कपालाशसुप्रीतौ प्रभाकरसुधाकरौ ।
यमुनानर्मदातारौ सूर्यचन्द्रौ गतिर्मम ॥ १४ ॥

पाषाणज्वालविद्रावकारिणौ कालसूचकौ ।
विशाखाकृत्तिकाजातौ सूर्यचन्द्रौ गतिर्मम ॥ १५ ॥

उपेन्द्रलक्ष्मीसहजौ ग्रहनक्षत्रनायकौ ।
क्षत्रद्विजमहाराजौ सूर्यचन्द्रौ गतिर्मम ॥ १६ ॥

श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मितम् ।
विलसत्पुष्पवत् स्तोत्र कलाश्लोकविराजितम् ॥ १७ ॥

इदं पापहरं स्तोत्रं सदा भक्त्या पठन्ति ये ।
ते लभन्ते पुत्रपौत्राद्यायुरारोग्यसम्पदः ॥ १८ ॥

इति श्री सूर्यचन्द्रकला स्तोत्रम् ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed