Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम मनोवाञ्छाफल सिद्ध्यर्थं श्री गौरी देवतामुद्दिश्य श्री गौरी देवता प्रीत्यर्थं यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ।
प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्रीमहागौरीं साङ्गां सायुधं सवाहनं सशक्ति पतिपुत्र परिवार समेतं श्रीमहागौरी देवतां आवाहयामि स्थापयामि पूजयामि ।
स्थिरो भव वरदो भव सुप्रसन्नो भव स्थिरासनं कुरु ।
ध्यानम् –
ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलि कलकण्ठीम् ।
आगम विपिन मयूरीमार्यामन्तर्विभावयेद्गौरीम् ॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मृताम् ॥
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव चेन्द्राणि चामुण्डा सप्तमातरः ॥
श्री महागौर्यै नमः ध्यायामि ।
आवाहनम् –
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
श्री महागौर्यै नमः आवाहयामि ।
आसनम् –
भवानि त्वं महादेवि सर्वसौभाग्यदायिनी ।
अनेकरत्नसम्युक्तमासनं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः नवरत्नखचित स्वर्णसिंहासनं समर्पयामि ।
पाद्यम् –
सुचारुशीतलं दिव्यं नानागन्धसुवासितम् ।
पाद्यं गृहाण देवेशि महागौरी नमोऽस्तु ते ॥
श्री महागौर्यै नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
श्रीपार्वति महाभागे शङ्करप्रियवादिनि ।
अर्घ्यं गृहाण कल्याणि भर्त्रासहपत्रिव्रते ॥
श्री महागौर्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनम् –
गङ्गातोयं समानीतं सुवर्णकलशे स्थितम् ।
आचम्यतां महाभागे रुद्रेण सहितेऽनघे ॥
श्री महागौर्यै नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कम् –
कांस्ये कांस्येन पिहितो दधिमध्वाज्यसम्युतः ।
मधुपर्को मयानीतः पूजार्थं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः मधुपर्कं समर्पयामि ।
पञ्चामृतस्नानम् –
पञ्चामृतं मयानीतं पयोदधिघृतं मधु ।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः पञ्चामृतस्नानं समर्पयामि ।
शुद्धोदक स्नानम् –
गङ्गा सरस्वती रेवा कावेरी नर्मदा जलैः ।
स्नापितासि मया देवि तथा शान्तं कुरुष्व मे ॥
श्री महागौर्यै नमः स्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।
वस्त्रम् –
पट्टयुग्मं मया दत्तं कञ्चुकेन समन्वितम् ।
परिधेहि कृपां कृत्वा मातर्दुर्गार्तिनाशिनी ॥
श्री महागौर्यै नमः वस्त्रयुग्मं समर्पयामि ।
सौभाग्य सूत्रम् –
सौभाग्य सूत्रं वरदे सुवर्णमणिसम्युतम् ।
कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥
श्री महागौर्यै नमः सौभाग्य सूत्रं समर्पयामि ।
गन्धम् –
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः श्रीगन्धं समर्पयामि ।
अक्षतान् –
अक्षतान् धवलाकारान् शालीयान् तण्डुलान् शुभान् ।
अक्षतानि मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः अक्षतान् समर्पयामि ।
हरिद्राचूर्णम् –
हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनि ।
तस्मात् त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे ॥
श्री महागौर्यै नमः हरिद्रा चूर्णं समर्पयामि ।
कुङ्कुम विलेपनम् –
कुङ्कुमं कामदं दिव्यं कामिनीकामसम्भवम् ।
कुङ्कुमेनार्चिता देवी कुङ्कुमं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः कुङ्कुम विलेपनं समर्पयामि ।
सिन्दूरम् –
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् ।
अर्पितं ते मया भक्त्या प्रसीद परमेश्वरि ॥
श्री महागौर्यै नमः सिन्दूरं समर्पयामि ।
कज्जलम् –
चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् ।
कर्पूरज्योतिसमुत्पन्नं गृहाण जगदम्बिके ॥
श्री महागौर्यै नमः नेत्रायोः कज्जलं समर्पयामि ।
आभूषणम् –
हारकङ्कणकेयूरमेखलाकुण्डलादिभिः ।
रत्नाढ्यं हीरकोपेतं भूषणं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः नानाविध आभूषणानि समर्पयामि ।
पुष्पाणि –
माल्यादि च सुगन्धीनि मालत्यादीनि चाम्बिके ।
मयाहृतानि पुष्पाणि प्रतिगृह्णीष्व शाङ्करी ॥
ओं श्रीं गौर्यै नमः ।
ओं श्रीं पद्मायै नमः ।
ओं श्रीं शच्यै नमः ।
ओं श्रीं मेधायै नमः ।
ओं श्रीं सावित्रै नमः ।
ओं श्रीं विजयायै नमः ।
ओं श्रीं जयायै नमः ।
ओं श्रीं देवसेनायै नमः ।
ओं श्रीं स्वधायै नमः ।
ओं श्रीं स्वाहायै नमः ।
ओं श्रीं मात्रे नमः ।
ओं श्रीं लोकमात्रे नमः ।
ओं श्रीं धृत्यै नमः ।
ओं श्रीं पुष्ट्यै नमः ।
ओं श्रीं तुष्ट्यै नमः ।
ओं श्रीं आत्मनः कुलदेवतायै नमः ।
ओं श्रीं ब्राह्म्यै नमः ।
ओं श्रीं माहेश्वर्यै नमः ।
ओं श्रीं कौमार्यै नमः ।
ओं श्रीं वैष्णव्यै नमः ।
ओं श्रीं वाराह्यै नमः ।
ओं श्रीं इन्द्राण्यै नमः ।
ओं श्रीं चामुण्डायै नमः ।
ओं श्रीं महागौर्यै नमः ।
श्री महागौर्यै नमः नानाविध परिमल पत्रपुष्पाणि समर्पयामि ।
अष्टोत्तरशतनामावली –
श्री गौरी अष्टोत्तरशतनामावली पश्यतु ।
धूपम् –
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः धूपमाघ्रापयामि ।
दीपम् –
श्वेतार्द्रवर्ति सम्युक्तं गोघृतेन समन्वितम् ।
दीपं गृहाण शर्वाणि भक्तानां ज्ञानदायिनि ॥
श्री महागौर्यै नमः दीपं दर्शयामि ।
धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।
नैवेद्यम् –
अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम् ।
मया निवेदितं तुभ्यं नैवेद्यं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ऋतुफलम् –
इदं फलं मया देवि स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
श्री महागौर्यै नमः ऋतुफलानि समर्पयामि ।
ताम्बूलम् –
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलालवङ्गसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्री महागौर्यै नमः ताम्बूलं समर्पयामि ।
दक्षिणा –
हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतश्शान्तिं प्रयच्छ मे ॥
श्री महागौर्यै नमः सुवर्णपुष्प दक्षिणादीन् समर्पयामि ।
नीराजनम् –
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्यमां वरदा भव ॥
श्री महागौर्यै नमः दिव्यकर्पूर मङ्गल नीराजनं समर्पयामि ।
आचमनीयं समर्पयामि । नमस्करोमि ।
मन्त्रपुष्पम् –
पुष्पाञ्जलि गृहाणेदमिष्टसौभाग्यदायिनि ।
शृति स्मृतिपुराणादि सर्वविद्या स्वरूपिणि ॥
श्री महागौर्यै नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।
प्रदक्षिणा –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देवि शरणागतवत्सले ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥
श्री महागौर्यै नमः आत्मप्रदक्षिण त्रयं समर्पयामि ।
नमस्कारम् –
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
श्री महागौर्यै नमः नमस्कारान् समर्पयामि ।
क्षमा याचना –
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥
साधुवाऽसाधुवा कर्म यद्यदाचरितं मया ।
तत्सर्वं कृपया देवि गृहाणाराधनं मम ॥
ज्ञानतोऽज्ञानतो वाऽपि यन्मयाऽऽचरितं शिवे ।
तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दसोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
श्री महागौर्यै नमः क्षमायाचनां समर्पयामि ।
प्रसन्नार्घ्यम् –
हिमवद्भूधरसुते गौरि चन्द्रवरानने ।
गृहाणार्घ्यं मयादत्तं सम्पद्गौरि नमोऽस्तु ते ॥
श्री महागौर्यै नमः कुङ्कुमपुष्पाक्षत सहित प्रसन्नार्घ्यं समर्पयामि ।
प्रार्थना –
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
पुत्रान् देहि धनं देहि सौभाग्यं देहि सुव्रते ।
अन्यांश्च सर्वकामांश्च देही देवि नमोऽस्तु ते ॥
प्रातः प्रभृति सायान्तं सायादि प्रातरं ततः ।
यत्करोमि जगद्योने तदस्तु तवपूजनम् ॥
श्री महागौर्यै नमः प्रार्थनं समर्पयामि ।
पुनः पूजा –
छत्रं आच्छादयामि । चामरैर्वीजयामि ।
दर्पणं दर्शयामि । गीतं श्रावयामि ।
नृत्यं दर्शयामि । वाद्यं घोषयामि ।
आन्दोलिकामारोपयामि । अश्वानारोपयामि ।
गजानारोपयामि ।
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार पूजां समर्पयामि ।
समर्पणम् –
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥
अनया ध्यानावहनादि षोडशोपचार पूजया भगवती सर्वदेवात्मिका श्रीमहागौरी सुप्रीता सुप्रसन्ना वरदा भवतु ॥
उद्वासनम् –
यान्तुदेवगणाः सर्वे पूजामादाय मामकीम् ।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥
श्रीमहागौरीं यथास्थानमुद्वासयामि ।
शोभनार्थं पुनरागमनाय च ॥
सर्वं श्रीमहागौरी देवता चरणारविन्दार्पणमस्तु ।
ओं शान्तिः शान्तिः शान्तिः ॥
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.