Sri Goda Devi Ashtottara Shatanama Stotram – श्री गोदाष्टोत्तरशतनाम स्तोत्रम्


ध्यानम् ।
शतमखमणि नीला चारुकल्हारहस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः ।
अलकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥

अथ स्तोत्रम् ।
श्रीरङ्गनायकी गोदा विष्णुचित्तात्मजा सती ।
गोपीवेषधरा देवी भूसुता भोगशालिनी ॥ १ ॥

तुलसीकाननोद्भूता श्रीधन्विपुरवासिनी ।
भट्‍टनाथप्रियकरी श्रीकृष्णहितभोगिनी ॥ २ ॥

आमुक्तमाल्यदा बाला रङ्गनाथप्रिया परा ।
विश्वम्भरा कलालापा यतिराजसहोदरी ॥ ३ ॥

कृष्णानुरक्ता सुभगा सुलभश्रीः सुलक्षणा ।
लक्ष्मीप्रियसखी श्यामा दयाञ्चितदृगञ्चला ॥ ४ ॥

फल्गुन्याविर्भवा रम्या धनुर्मासकृतव्रता ।
चम्पकाशोकपुन्नागमालतीविलसत्कचा ॥ ५ ॥

आकारत्रयसम्पन्ना नारायणपदाश्रिता ।
श्रीमदष्टाक्षरीमन्त्रराजस्थितमनोरथा ॥ ६ ॥

मोक्षप्रदाननिपुणा मनुरत्नाधिदेवता ।
ब्रह्मण्या लोकजननी लीलामानुषरूपिणी ॥ ७ ॥

ब्रह्मज्ञानप्रदा माया सच्चिदानन्दविग्रहा ।
महापतिव्रता विष्णुगुणकीर्तनलोलुपा ॥ ८ ॥

प्रपन्नार्तिहरा नित्या वेदसौधविहारिणी ।
श्रीरङ्गनाथमाणिक्यमञ्जरी मञ्जुभाषिणी ॥ ९ ॥

पद्मप्रिया पद्महस्ता वेदान्तद्वयबोधिनी ।
सुप्रसन्ना भगवती श्रीजनार्दनदीपिका ॥ १० ॥

सुगन्धावयवा चारुरङ्गमङ्गलदीपिका ।
ध्वजवज्राङ्कुशाब्जाङ्कमृदुपादलताञ्चिता ॥ ११ ॥

तारकाकारनखरा प्रवालमृदुलाङ्गुली ।
कूर्मोपमेयपादोर्ध्वभागा शोभनपार्ष्णिका ॥ १२ ॥

वेदार्थभावतत्त्वज्ञा लोकाराध्याङ्घ्रिपङ्कजा ।
आनन्दबुद्बुदाकारसुगुल्फा परमाणुका ॥ १३ ॥

तेजःश्रियोज्ज्वलधृतपादाङ्गुलिसुभूषिता ।
मीनकेतनतूणीरचारुजङ्घाविराजिता ॥ १४ ॥

ककुद्वज्जानुयुग्माढ्या स्वर्णरम्भाभसक्थिका ।
विशालजघना पीनसुश्रोणी मणिमेखला ॥ १५ ॥

आनन्दसागरावर्तगम्भीराम्भोजनाभिका ।
भास्वद्वलित्रिका चारुजगत्पूर्णमहोदरी ॥ १६ ॥

नववल्लीरोमराजी सुधाकुम्भायितस्तनी ।
कल्पमालानिभभुजा चन्द्रखण्डनखाञ्चिता ॥ १७ ॥

सुप्रवाशाङ्गुलीन्यस्तमहारत्नाङ्गुलीयका ।
नवारुणप्रवालाभपाणिदेशसमञ्चिता ॥ १८ ॥

कम्बुकण्ठी सुचुबुका बिम्बोष्ठी कुन्ददन्तयुक् ।
कारुण्यरसनिष्यन्दनेत्रद्वयसुशोभिता ॥ १९ ॥

मुक्ताशुचिस्मिता चारुचाम्पेयनिभनासिका ।
दर्पणाकारविपुलकपोलद्वितयाञ्चिता ॥ २० ॥

अनन्तार्कप्रकाशोद्यन्मणिताटङ्कशोभिता ।
कोटिसूर्याग्निसङ्काशनानाभूषणभूषिता ॥ २१ ॥

सुगन्धवदना सुभ्रू अर्धचन्द्रललाटिका ।
पूर्णचन्द्रानना नीलकुटिलालकशोभिता ॥ २२ ॥

सौन्दर्यसीमा विलसत्कस्तूरीतिलकोज्ज्वला ।
धगद्धगायमानोद्यन्मणिसीमन्तभूषणा ॥ २३ ॥

जाज्वल्यमानसद्रत्नदिव्यचूडावतंसका ।
सूर्यार्धचन्द्रविलसत् भूषणाञ्चितवेणिका ॥ २४ ॥

अत्यर्कानलतेजोधिमणिकञ्चुकधारिणी ।
सद्रत्नाञ्चितविद्योतविद्युत्कुञ्जाभशाटिका ॥ २५ ॥

नानामणिगणाकीर्णहेमाङ्गदसुभूषिता ।
कुङ्कुमागरुकस्तूरीदिव्यचन्दनचर्चिता ॥ २६ ॥

स्वोचितौज्ज्वल्यविविधविचित्रमणिहारिणी ।
असङ्ख्येयसुखस्पर्शसर्वातिशयभूषणा ॥ २७ ॥

मल्लिकापारिजातादिदिव्यपुष्पस्रगञ्चिता ।
श्रीरङ्गनिलया पूज्या दिव्यदेशसुशोभिता ॥ २८ ॥

इति श्रीगोदाष्टोत्तरशतनामस्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed