Sri Goda Devi Ashtottara Shatanama Stotram – śrī gōdāṣṭōttaraśatanāma stōtram


dhyānam |
śatamakhamaṇi nīlā cārukalhārahastā
stanabharanamitāṅgī sāndravātsalyasindhuḥ |
alakavinihitābhiḥ sragbhirākr̥ṣṭanāthā
vilasatu hr̥di gōdā viṣṇucittātmajā naḥ ||

atha stōtram |
śrīraṅganāyakī gōdā viṣṇucittātmajā satī |
gōpīvēṣadharā dēvī bhūsutā bhōgaśālinī || 1 ||

tulasīkānanōdbhūtā śrīdhanvipuravāsinī |
bhaṭ-ṭanāthapriyakarī śrīkr̥ṣṇahitabhōginī || 2 ||

āmuktamālyadā bālā raṅganāthapriyā parā |
viśvambharā kalālāpā yatirājasahōdarī || 3 ||

kr̥ṣṇānuraktā subhagā sulabhaśrīḥ sulakṣaṇā |
lakṣmīpriyasakhī śyāmā dayāñcitadr̥gañcalā || 4 ||

phalgunyāvirbhavā ramyā dhanurmāsakr̥tavratā |
campakāśōkapunnāgamālatīvilasatkacā || 5 ||

ākāratrayasampannā nārāyaṇapadāśritā |
śrīmadaṣṭākṣarīmantrarājasthitamanōrathā || 6 ||

mōkṣapradānanipuṇā manuratnādhidēvatā |
brahmaṇyā lōkajananī līlāmānuṣarūpiṇī || 7 ||

brahmajñānapradā māyā saccidānandavigrahā |
mahāpativratā viṣṇuguṇakīrtanalōlupā || 8 ||

prapannārtiharā nityā vēdasaudhavihāriṇī |
śrīraṅganāthamāṇikyamañjarī mañjubhāṣiṇī || 9 ||

padmapriyā padmahastā vēdāntadvayabōdhinī |
suprasannā bhagavatī śrījanārdanadīpikā || 10 ||

sugandhāvayavā cāruraṅgamaṅgaladīpikā |
dhvajavajrāṅkuśābjāṅkamr̥dupādalatāñcitā || 11 ||

tārakākāranakharā pravālamr̥dulāṅgulī |
kūrmōpamēyapādōrdhvabhāgā śōbhanapārṣṇikā || 12 ||

vēdārthabhāvatattvajñā lōkārādhyāṅghripaṅkajā |
ānandabudbudākārasugulphā paramāṇukā || 13 ||

tējaḥśriyōjjvaladhr̥tapādāṅgulisubhūṣitā |
mīnakētanatūṇīracārujaṅghāvirājitā || 14 ||

kakudvajjānuyugmāḍhyā svarṇarambhābhasakthikā |
viśālajaghanā pīnasuśrōṇī maṇimēkhalā || 15 ||

ānandasāgarāvartagambhīrāmbhōjanābhikā |
bhāsvadvalitrikā cārujagatpūrṇamahōdarī || 16 ||

navavallīrōmarājī sudhākumbhāyitastanī |
kalpamālānibhabhujā candrakhaṇḍanakhāñcitā || 17 ||

supravāśāṅgulīnyastamahāratnāṅgulīyakā |
navāruṇapravālābhapāṇidēśasamañcitā || 18 ||

kambukaṇṭhī sucubukā bimbōṣṭhī kundadantayuk |
kāruṇyarasaniṣyandanētradvayasuśōbhitā || 19 ||

muktāśucismitā cārucāmpēyanibhanāsikā |
darpaṇākāravipulakapōladvitayāñcitā || 20 ||

anantārkaprakāśōdyanmaṇitāṭaṅkaśōbhitā |
kōṭisūryāgnisaṅkāśanānābhūṣaṇabhūṣitā || 21 ||

sugandhavadanā subhrū ardhacandralalāṭikā |
pūrṇacandrānanā nīlakuṭilālakaśōbhitā || 22 ||

saundaryasīmā vilasatkastūrītilakōjjvalā |
dhagaddhagāyamānōdyanmaṇisīmantabhūṣaṇā || 23 ||

jājvalyamānasadratnadivyacūḍāvataṁsakā |
sūryārdhacandravilasat bhūṣaṇāñcitavēṇikā || 24 ||

atyarkānalatējōdhimaṇikañcukadhāriṇī |
sadratnāñcitavidyōtavidyutkuñjābhaśāṭikā || 25 ||

nānāmaṇigaṇākīrṇahēmāṅgadasubhūṣitā |
kuṅkumāgarukastūrīdivyacandanacarcitā || 26 ||

svōcitaujjvalyavividhavicitramaṇihāriṇī |
asaṅkhyēyasukhasparśasarvātiśayabhūṣaṇā || 27 ||

mallikāpārijātādidivyapuṣpasragañcitā |
śrīraṅganilayā pūjyā divyadēśasuśōbhitā || 28 ||

iti śrīgōdāṣṭōttaraśatanāmastōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed