Sri Maha Ganapathi Shodashopachara puja – śrī mahāgaṇapati ṣoḍaśopacāra pūjā


oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍ssīda̱ sāda̍nam ||

dhyānam –
dhyāyedgajānanaṃ devaṃ taptakāñcana sannibham |
caturbhujaṃ mahākāyaṃ sarvābharaṇabhūṣitam ||
oṃ śrī mahāgaṇādhipataye namaḥ dhyāyāmi |

āvāhanam –
atrāgaccha jagadvandya surarājārciteśvara |
anāthanātha sarvajña gaurīgarbhasamudbhava ||
oṃ śrī mahāgaṇādhipataye namaḥ āvahayāmi |

āsanam –
mauktikaiḥ puṣparāgaiśca nānāratnairvirājitam |
ratnasiṃhāsanaṃ cāru prītyarthaṃ pratigṛhyatām ||
oṃ śrī mahāgaṇādhipataye namaḥ āsanaṃ samarpayāmi |

pādyam –
gajavaktra namastestu sarvābhīṣṭapradāyaka |
bhaktyā pādyaṃ mayā dattaṃ gṛhāṇa dviradānana ||
oṃ śrī mahāgaṇādhipataye namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
gaurīputra namastestu śaṅkarapriyanandana |
gṛhāṇārghyaṃ mayādattaṃ gandhapuṣpākṣatairyutam ||
oṃ śrī mahāgaṇādhipataye namaḥ arghyaṃ samarpayāmi |

ācamanīyam –
anāthanātha sarvajña gīrvāṇavarapūjita |
gṛhāṇācamanaṃ deva tubhyaṃ dattaṃ mayā prabho |
oṃ śrī mahāgaṇādhipataye namaḥ ācamanīyaṃ samarpayāmi |

pañcāmṛta snānam –
dadhikṣīra samāyuktaṃ madhvā’jyena samanvitam |
snānaṃ pañcāmṛtairdeva gṛhāṇa gaṇanāyaka ||
oṃ śrī mahāgaṇādhipataye namaḥ pañcāmṛtasnānaṃ samarpayāmi |

snānam –
gaṅgādi sarvatīrthebhyaḥ āhṛtairamalairjalai ḥ |
snānaṃ kuruṣva bhagavānumāputra namo’stute ||
oṃ śrī mahāgaṇādhipataye namaḥ śuddhodaka snānaṃ samarpayāmi |

(śrī gaṇapatyatharvaśīrṣopaniṣat paśyatu)

vastram –
raktavastradvayaṃ cāru devayogyaṃ ca maṅgalam |
śubhapradaṃ gṛhāṇa tvaṃ lambodara harātmaja ||
oṃ śrī mahāgaṇādhipataye namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
rājataṃ brahmasūtraṃ ca kāñcanaṃ cottarīyakam |
gṛhāṇa sarvadharmajña bhaktānāmiṣṭadāyaka ||
oṃ śrī mahāgaṇādhipataye namaḥ upavītaṃ samarpayāmi |

gandham –
candanāgaru karpūra kastūrī kuṅkumānvitam |
vilepanaṃ suraśreṣṭha prītyarthaṃ pratigṛhyatām ||
oṃ śrī mahāgaṇādhipataye namaḥ gandhān samarpayāmi ||

akṣatān –
akṣatān dhavalān divyān śālīyā taṇḍulān śubhān |
haridrā cūrṇa samyuktān saṅgṛhāṇa gaṇādhipa ||
oṃ śrī mahāgaṇādhipataye namaḥ akṣatān samarpayāmi |

puṣpam –
sugandhīni ca puṣpāṇi jājīkundamukhāni ca |
ekavimśati saṅkhyāṇi gṛhāṇa gaṇanāyaka |
oṃ śrī mahāgaṇādhipataye namaḥ nānāvidha parimala puṣpāṇi samarpayāmi |

atha aṅgapūjā –
oṃ pārvatīnandanāya namaḥ – pādau pūjayāmi |
oṃ gaṇeśāya namaḥ – gulphau pūjayāmi |
oṃ jagaddhātre namaḥ – jaṅghe pūjayāmi |
oṃ jagadvallabhāya namaḥ – jānunī pūjayāmi |
oṃ umāputrāya namaḥ – ūrū pūjayāmi |
oṃ vikaṭāya namaḥ – kaṭiṃ pūjayāmi |
oṃ guhāgrajāya namaḥ – guhyaṃ pūjayāmi |
oṃ mahattamāya namaḥ – meḍhraṃ pūjayāmi |
oṃ nāthāya namaḥ – nābhiṃ pūjayāmi |
oṃ uttamāya namaḥ – udaraṃ pūjayāmi |
oṃ vināyakāya namaḥ – vakṣaḥsthalaṃ pūjayāmi |
oṃ pāśacchide namaḥ – pārśvau pūjayāmi |
oṃ herambāya namaḥ – hṛdayaṃ pūjayāmi |
oṃ kapilāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ skandāgrajāya namaḥ – skandhe pūjayāmi |
oṃ harasutāya namaḥ – hastān pūjayāmi |
oṃ brahmacāriṇe namaḥ – bāhūn pūjayāmi |
oṃ sumukhāya namaḥ – mukhaṃ pūjayāmi |
oṃ ekadantāya namaḥ – dantau pūjayāmi |
oṃ vighnanetre namaḥ – netrau pūjayāmi |
oṃ śūrpakarṇāya namaḥ – karṇau pūjayāmi |
oṃ phālacandrāya namaḥ – lalāṭaṃ pūjayāmi |
oṃ nāgābharaṇāya namaḥ – nāsikāṃ pūjayāmi |
oṃ cirantanāya namaḥ – cubukaṃ pūjayāmi |
oṃ sthūloṣṭhāya namaḥ – oṣṭhau pūjayāmi |
oṃ galanmadāya namaḥ – gaṇḍe pūjayāmi |
oṃ kapilāya namaḥ – kacān pūjayāmi |
oṃ śivapriyāya namaḥ – śiraḥ pūjayāmi |
oṃ sarvamaṅgalāsutāya namaḥ – sarvāṇyaṅgāni pūjayāmi |

aṣṭottara śatanāmāvalī –

śrī vighneśvara aṣṭottaraśatanāmāvalī paśyatu |

oṃ sumukhāya namaḥ | oṃ ekadantāya namaḥ |
oṃ kapilāyanamaḥ | oṃ gajakarṇikāya namaḥ |
oṃ lambodarāyanamaḥ | oṃ vikaṭāya namaḥ |
oṃ vighnarājāya namaḥ | oṃ gaṇādhipāyanamaḥ |
oṃ dhūmaketave namaḥ | oṃ gaṇādhyakṣāya namaḥ |
oṃ phālacandrāya namaḥ | oṃ gajānanāya namaḥ |
oṃ vakratuṇḍāya namaḥ | oṃ śūrpakarṇāya namaḥ |
oṃ herambāya namaḥ | oṃ skandapūrvajāya namaḥ |
oṃ sarvasiddhipradāya namaḥ |

dhūpam –
daśāṅgaṃ guggulopetaṃ sugandhaṃ sumanoharam |
umāsuta namastubhyaṃ gṛhāṇa varadobhava ||
oṃ śrī mahāgaṇādhipataye namaḥ dhūpamāghrāpayāmi |

dīpam –
sājyaṃ trivarti samyuktaṃ vahninā dyotitaṃ mayā |
gṛhāṇa maṅgalaṃ dīpaṃ trailokya timirāpaha ||
oṃ śrī mahāgaṇādhipataye namaḥ dīpaṃ darśayāmi |

naivedyam –
sugandhānsukṛtāṃścaiva modakān ghṛta pācitān |
naivedyaṃ gṛhyatāṃ deva caṇamudgaiḥ prakalpitān ||
bhakṣyaṃ bhojyaṃ ca lehyaṃ ca coṣyaṃ pānīyameva ca |
idaṃ gṛhāṇa naivedyaṃ mayā dattaṃ vināyaka ||
oṃ śrī mahāgaṇādhipataye namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
pūgīphalasamāyuktaṃ nāgavallīdalairyutam |
karpūracūrṇasamyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrī mahāgaṇādhipataye namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
ghṛtavarti sahasraiśca karpūraśakalaiḥ sthitam |
nīrājanaṃ mayādattaṃ gṛhāṇa varadobhava ||
oṃ śrī mahāgaṇādhipataye namaḥ nīrājanaṃ samarpayāmi |

mantrapuṣpam –
(viśeṣa mantrapuṣpaṃ paśyatu)
gaṇādhipa namastestu umāputra gajānana
vināyakeśa tanaya sarvasiddhipradāyaka |
ekadantaikavadana tathā mūṣikavāhana
kumāragurave tubhyaṃ arpayāmi sumāñjalim ||
oṃ śrī mahāgaṇādhipataye namaḥ mantrapuṣpaṃ samarpayāmi |

pradakṣiṇam –
yānikānica pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ |
trāhi māṃ kṛpayā deva śaraṇāgatavatsala ||
anyadhā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa gaṇādhipa ||

pradakṣiṇaṃ kariṣyāmi satataṃ modakapriya
madvighnaṃ harame śīghraṃ bhaktānāmiṣṭadāyakā |
ākhuvāhana deveśa viśvavyāpin vināyaka
pradakṣiṇaṃ karomi tvāṃ prasīdavarado bhava ||
oṃ śrī mahāgaṇādhipataye namaḥ pradakṣiṇa namaskārān samarpayāmi |

namaskāram –
vighneśvarāya varadāya gaṇeśvarāya
sarveśvarāya śubhadāya sureśvarāya |
vidyādharāya vikaṭāya ca vāmanāya
bhaktiprasanna varadāya namo namo’stu ||

kṣamāprārthanā –
yasyasmṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyo vande gajānanam ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ gaṇādhipa |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute ||

anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmikaḥ śrī mahāgaṇādhipati suprīto suprasanno varado bhavantu |

śrī mahāgaṇādhipati prasādaṃ śirasā gṛhṇāmi |

tīrtham –
akālamṛtyuharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī mahāgaṇādhipati pādodakaṃ pāvanaṃ śubham ||

udvāsanam –
oṃ śrī mahāgaṇādhipataye namaḥ yathāsthānaṃ udvāsayāmi ||

śobhanārthe kṣemāya punarāgamanāya ca |

oṃ śāntiḥ śāntiḥ śāntiḥ |

uttare śubhakarmaṇyavighnamastu ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed