Sri Ganesha Ashtottara Shatanamavali – śrī gaṇēśāṣṭōttaraśatanāmāvalī


ōṁ gajānanāya namaḥ |
ōṁ gaṇādhyakṣāya namaḥ |
ōṁ vighnarājāya namaḥ |
ōṁ vināyakāya namaḥ |
ōṁ dvaimāturāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ pramukhāya namaḥ |
ōṁ sanmukhāya namaḥ |
ōṁ kr̥tinē namaḥ | 9

ōṁ jñānadīpāya namaḥ |
ōṁ sukhanidhayē namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ surāribhidē namaḥ |
ōṁ mahāgaṇapatayē namaḥ |
ōṁ mānyāya namaḥ |
ōṁ mahanmānyāya namaḥ |
ōṁ mr̥ḍātmajāya namaḥ |
ōṁ purāṇāya namaḥ | 18

ōṁ puruṣāya namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ puṣkariṇē namaḥ |
ōṁ puṇyakr̥tē namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ agrapūjyāya namaḥ |
ōṁ agragāminē namaḥ |
ōṁ mantrakr̥tē namaḥ |
ōṁ cāmīkaraprabhāya namaḥ | 27

ōṁ sarvasmai namaḥ |
ōṁ sarvōpāsyāya namaḥ |
ōṁ sarvakartrē namaḥ |
ōṁ sarvanētrē namaḥ |
ōṁ sarvasiddhipradāya namaḥ |
ōṁ sarvasiddhāya namaḥ |
ōṁ sarvavandyāya namaḥ |
ōṁ mahākālāya namaḥ |
ōṁ mahābalāya namaḥ | 36

ōṁ hērambāya namaḥ |
ōṁ lambajaṭharāya namaḥ |
ōṁ hrasvagrīvāya namaḥ |
ōṁ mahōdarāya namaḥ |
ōṁ madōtkaṭāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ mantriṇē namaḥ |
ōṁ maṅgaladāya namaḥ |
ōṁ prathamācāryāya namaḥ | 45

ōṁ prājñāya namaḥ |
ōṁ pramōdāya namaḥ |
ōṁ mōdakapriyāya namaḥ |
ōṁ dhr̥timatē namaḥ |
ōṁ matimatē namaḥ |
ōṁ kāminē namaḥ |
ōṁ kapitthapanasapriyāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ brahmarūpiṇē namaḥ | 54

ōṁ brahmavidē namaḥ |
ōṁ brahmavanditāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ viṣṇupriyāya namaḥ |
ōṁ bhaktajīvitāya namaḥ |
ōṁ jitamanmathāya namaḥ |
ōṁ aiśvaryadāya namaḥ |
ōṁ guhajyāyasē namaḥ |
ōṁ siddhasēvitāya namaḥ | 63

ōṁ vighnakartrē namaḥ |
ōṁ vighnahartrē namaḥ |
ōṁ viśvanētrē namaḥ |
ōṁ virājē namaḥ |
ōṁ svarājē namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ vākpatayē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śr̥ṅgāriṇē namaḥ | 72

ōṁ śritavatsalāya namaḥ |
ōṁ śivapriyāya namaḥ |
ōṁ śīghrakāriṇē namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ śivanandanāya namaḥ |
ōṁ balōddhatāya namaḥ |
ōṁ bhaktanidhayē namaḥ |
ōṁ bhāvagamyāya namaḥ |
ōṁ bhavātmajāya namaḥ | 81

ōṁ mahatē namaḥ |
ōṁ maṅgaladāyinē namaḥ |
ōṁ mahēśāya namaḥ |
ōṁ mahitāya namaḥ |
ōṁ satyadharmiṇē namaḥ |
ōṁ sadādhārāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyaparākramāya namaḥ |
ōṁ śubhāṅgāya namaḥ | 90

ōṁ śubhradantāya namaḥ |
ōṁ śubhadāya namaḥ |
ōṁ śubhavigrahāya namaḥ |
ōṁ pañcapātakanāśinē namaḥ |
ōṁ pārvatīpriyanandanāya namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ vibudhārādhyapadāya namaḥ |
ōṁ vīravarāgragāya namaḥ |
ōṁ kumāraguruvandyāya namaḥ | 99

ōṁ kuñjarāsurabhañjanāya namaḥ |
ōṁ vallabhāvallabhāya namaḥ |
ōṁ varābhayakarāmbujāya namaḥ |
ōṁ sudhākalaśahastāya namaḥ |
ōṁ sudhākarakalādharāya namaḥ |
ōṁ pañcahastāya namaḥ |
ōṁ pradhānēśāya namaḥ |
ōṁ purātanāya namaḥ |
ōṁ varasiddhivināyakāya namaḥ | 108

iti śrī gaṇēśāṣṭōttaraśatanāmāvalī |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed