Sri Pundarikaksha Stotram – śrī puṇḍarīkākṣa stōtram


varāha uvāca |
namastē puṇḍarīkākṣa namastē madhusūdana |
namastē sarva lōkēśa namastē tigmacakriṇē || 1 ||

viśvamūrtiṁ mahābāhuṁ varadaṁ sarvatējasam |
namāmi puṇḍarīkākṣaṁ vidyā:’vidyātmakaṁ vibhum || 2 ||

ādidēvaṁ mahādēvaṁ vēdavēdāṅgapāragam |
gambhīraṁ sarvadēvānāṁ namasyē vārijēkṣaṇam || 3 ||

sahasraśīrṣaṇaṁ dēvaṁ sahasrākṣaṁ mahābhujam |
jagatsaṁvyāpya tiṣṭhantaṁ namasyē paramēśvaram || 4 ||

śaraṇyaṁ śaraṇaṁ dēvaṁ viṣṇuṁ jiṣṇuṁ sanātanam |
nīlamēghapratīkāśaṁ namasyē cakrapāṇinam || 5 ||

śuddhaṁ sarvagataṁ nityaṁ vyōmarūpaṁ sanātanam |
bhāvābhāvavinirmuktaṁ namasyē sarvagaṁ harim || 6 ||

nānyatkiñcitprapaśyāmi vyatiriktaṁ tvayācyuta |
tvanmayaṁ ca prapaśyāmi sarvamētaccarācaram || 7 ||

iti śrī puṇḍarīkākṣa stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed