Sri Pundarikaksha Stotram – śrī puṇḍarīkākṣa stōtram
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
varāha uvāca |
namastē puṇḍarīkākṣa namastē madhusūdana |
namastē sarva lōkēśa namastē tigmacakriṇē || 1 ||
viśvamūrtiṁ mahābāhuṁ varadaṁ sarvatējasam |
namāmi puṇḍarīkākṣaṁ vidyā:’vidyātmakaṁ vibhum || 2 ||
ādidēvaṁ mahādēvaṁ vēdavēdāṅgapāragam |
gambhīraṁ sarvadēvānāṁ namasyē vārijēkṣaṇam || 3 ||
sahasraśīrṣaṇaṁ dēvaṁ sahasrākṣaṁ mahābhujam |
jagatsaṁvyāpya tiṣṭhantaṁ namasyē paramēśvaram || 4 ||
śaraṇyaṁ śaraṇaṁ dēvaṁ viṣṇuṁ jiṣṇuṁ sanātanam |
nīlamēghapratīkāśaṁ namasyē cakrapāṇinam || 5 ||
śuddhaṁ sarvagataṁ nityaṁ vyōmarūpaṁ sanātanam |
bhāvābhāvavinirmuktaṁ namasyē sarvagaṁ harim || 6 ||
nānyatkiñcitprapaśyāmi vyatiriktaṁ tvayācyuta |
tvanmayaṁ ca prapaśyāmi sarvamētaccarācaram || 7 ||
iti śrī puṇḍarīkākṣa stōtram |