Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
varāha uvāca |
namastē puṇḍarīkākṣa namastē madhusūdana |
namastē sarvalōkēśa namastē tigmacakriṇē || 1 ||
viśvamūrtiṁ mahābāhuṁ varadaṁ sarvatējasam |
namāmi puṇḍarīkākṣaṁ vidyā:’vidyātmakaṁ vibhum || 2 ||
ādidēvaṁ mahādēvaṁ vēdavēdāṅgapāragam |
gambhīraṁ sarvadēvānāṁ namasyē vārijēkṣaṇam || 3 ||
sahasraśīrṣiṇaṁ dēvaṁ sahasrākṣaṁ mahābhujam |
jagatsaṁvyāpya tiṣṭhantaṁ namasyē paramēśvaram || 4 ||
śaraṇyaṁ śaraṇaṁ dēvaṁ viṣṇuṁ jiṣṇuṁ sanātanam |
nīlamēghapratīkāśaṁ namasyē cakrapāṇinam || 5 ||
śuddhaṁ sarvagataṁ nityaṁ vyōmarūpaṁ sanātanam |
bhāvābhāvavinirmuktaṁ namasyē sarvagaṁ harim || 6 ||
nānyatkiñcitprapaśyāmi vyatiriktaṁ tvayā:’cyuta |
tvanmayaṁ ca prapaśyāmi sarvamētaccarācaram || 7 ||
iti śrīvarāhapurāṇē ṣaṣṭhō:’dhyāyē śrīpuṇḍarīkākṣa stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.