Sri Girirajadhari Ashtakam – श्री गिरिराजधार्यष्टकम्


भक्ताभिलाषाचरितानुसारी दुग्धादिचौर्येण यशोविसारी ।
कुमारतानन्दितघोषनारी मम प्रभुः श्रीगिरिराजधारी ॥ १ ॥

व्रजाङ्गनाबृन्दसदाविहारी अङ्गैर्गुहाङ्गारतमोऽपहारी ।
क्रीडारसावेषतमोऽभिसारी मम प्रभुः श्रीगिरिराजधारी ॥ २ ॥

वेणुस्वनानन्दितपन्नगारी रसातलानृत्यपदप्रचारी ।
क्रीडन्वयस्याकृतिदैत्यमारी मम प्रभुः श्रीगिरिराजधारी ॥ ३ ॥

पुलिन्ददाराहितशम्बरारी रमासमोदारदयाप्रकारी ।
गोवर्धने कन्दफलोपहारी मम प्रभुः श्रीगिरिराजधारी ॥ ४ ॥

कलिन्दजाकूलदुकूलहारी कुमारिकाकामकलावतारी ।
बृन्दावने गोधनबृन्दचारी मम प्रभुः श्रीगिरिराजधारी ॥ ५ ॥

व्रजेन्द्रसर्वाधिकशर्मकारी महेन्द्रगर्वाधिकगर्वहारी ।
बृन्दावने कन्दफलोपहारी मम प्रभुः श्रीगिरिराजधारी ॥ ६ ॥

मनःकलानाथ तमोविदारी वंशीरवाकारिततत्कुमारी ।
रासोत्सवोद्वेलरसाब्धिसारी मम प्रभुः श्रीगिरिराजधारी ॥ ७ ॥

मत्तद्विपोद्दामगतानुकारी लुण्ठत्प्रसूनाप्रपदीनहारी ।
रामारसस्पर्शकरप्रसारी मम प्रभुः श्रीगिरिराजधारी ॥ ८ ॥

इति श्रीमद्वल्लभाचार्यविरचितं श्रीगिरिराजधार्यष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed