Sri Girirajadhari Ashtakam – śrī girirājadhāryaṣṭakam


bhaktābhilāṣācaritānusārī dugdhādicauryēṇa yaśōvisārī |
kumāratānanditaghōṣanārī mama prabhuḥ śrīgirirājadhārī || 1 ||

vrajāṅganābr̥ndasadāvihārī aṅgairguhāṅgāratamō:’pahārī |
krīḍārasāvēṣatamō:’bhisārī mama prabhuḥ śrīgirirājadhārī || 2 ||

vēṇusvanānanditapannagārī rasātalānr̥tyapadapracārī |
krīḍanvayasyākr̥tidaityamārī mama prabhuḥ śrīgirirājadhārī || 3 ||

pulindadārāhitaśambarārī ramāsamōdāradayāprakārī |
gōvardhanē kandaphalōpahārī mama prabhuḥ śrīgirirājadhārī || 4 ||

kalindajākūladukūlahārī kumārikākāmakalāvatārī |
br̥ndāvanē gōdhanabr̥ndacārī mama prabhuḥ śrīgirirājadhārī || 5 ||

vrajēndrasarvādhikaśarmakārī mahēndragarvādhikagarvahārī |
br̥ndāvanē kandaphalōpahārī mama prabhuḥ śrīgirirājadhārī || 6 ||

manaḥkalānātha tamōvidārī vaṁśīravākāritatatkumārī |
rāsōtsavōdvēlarasābdhisārī mama prabhuḥ śrīgirirājadhārī || 7 ||

mattadvipōddāmagatānukārī luṇṭhatprasūnāprapadīnahārī |
rāmārasasparśakaraprasārī mama prabhuḥ śrīgirirājadhārī || 8 ||

iti śrīmadvallabhācāryaviracitaṁ śrīgirirājadhāryaṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed