Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
duṣṭatamō:’pi dayārahitō:’pi vidharmaviśēṣakr̥tiprathitō:’pi |
durjanasaṅgaratō:’pyavarō:’pi kr̥ṣṇa tavā:’smi na cāsmi parasya || 1 ||
lōbharatō:’pyabhimānayutō:’pi parahitakāraṇakr̥tyakarō:’pi |
krōdhaparō:’pyavivēkahatō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 2 ||
kāmamayō:’pi gatāśrayaṇō:’pi parāśrayaṇāśayacañcalitō:’pi |
vaiṣayikādarasaṁvalitō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 3 ||
uttamadhairyavibhinnatarō:’pi nijōdarapōṣaṇahētuparō:’pi |
svīkr̥tamatsaramōhamadō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 4 ||
bhaktipathādaramātrakr̥tō:’pi vyarthaviruddhakr̥tiprasr̥tō:’pi |
tvatpadasanmukhatā:’patitō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 5 ||
saṁsr̥tigēhakalatraratō:’pi vyarthadhanārjanakhēdasahō:’pi |
unmadamānasasaṁśrayaṇō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 6 ||
kr̥ṣṇapathētaradharmaratō:’pi svasthitivismr̥tisaddhr̥dayō:’pi |
durjanadurvacanādaraṇō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 7 ||
vallabhavaṁśajanussabalō:’pi svaprabhupādasarōjaphalō:’pi |
laukikavaidikadharmakhalō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 8 ||
pañcākṣara mahāmantragarbhita stōtra pāṭhataḥ |
śrīmadācāryadāsānāṁ tadīyatvaṁ bhavēddhruvam || 9 ||
iti śrīharidāsōktaṁ pañcākṣaragarbhastōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.