Panchakshara Mantra Garbha Stotram – śrī pañcākṣaramantragarbha stōtram


duṣṭatamō:’pi dayārahitō:’pi vidharmaviśēṣakr̥tiprathitō:’pi |
durjanasaṅgaratō:’pyavarō:’pi kr̥ṣṇa tavā:’smi na cāsmi parasya || 1 ||

lōbharatō:’pyabhimānayutō:’pi parahitakāraṇakr̥tyakarō:’pi |
krōdhaparō:’pyavivēkahatō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 2 ||

kāmamayō:’pi gatāśrayaṇō:’pi parāśrayaṇāśayacañcalitō:’pi |
vaiṣayikādarasaṁvalitō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 3 ||

uttamadhairyavibhinnatarō:’pi nijōdarapōṣaṇahētuparō:’pi |
svīkr̥tamatsaramōhamadō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 4 ||

bhaktipathādaramātrakr̥tō:’pi vyarthaviruddhakr̥tiprasr̥tō:’pi |
tvatpadasanmukhatā:’patitō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 5 ||

saṁsr̥tigēhakalatraratō:’pi vyarthadhanārjanakhēdasahō:’pi |
unmadamānasasaṁśrayaṇō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 6 ||

kr̥ṣṇapathētaradharmaratō:’pi svasthitivismr̥tisaddhr̥dayō:’pi |
durjanadurvacanādaraṇō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 7 ||

vallabhavaṁśajanussabalō:’pi svaprabhupādasarōjaphalō:’pi |
laukikavaidikadharmakhalō:’pi kr̥ṣṇa tavā:’smi na cā:’smi parasya || 8 ||

pañcākṣara mahāmantragarbhita stōtra pāṭhataḥ |
śrīmadācāryadāsānāṁ tadīyatvaṁ bhavēddhruvam || 9 ||

iti śrīharidāsōktaṁ pañcākṣaragarbhastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed