Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ
vr̥ndāvanacandraṁ ānandakandaṁ paramānandaṁ dharaṇidharam |
vallabhaghanaśyāmaṁ pūrṇakāmaṁ ātyabhirāmaṁ prītikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 1 ||
sundaravārijavadanaṁ nirjitamadanaṁ ānandasadanaṁ mukuṭadharaṁ
guñjākr̥tihāraṁ vipinavihāraṁ paramōdāraṁ cīraharam |
vallabhapaṭapītaṁ kr̥tamupavītaṁ karanavanītaṁ vibudhavaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 2 ||
śōbhitamukhadhūlaṁ yamunākūlaṁ nipaṭa atūlaṁ sukhadataraṁ
mukhamaṇḍitarēṇuṁ cāritadhēnuṁ vāditavēṇuṁ madhurasuram |
vallabhamativimalaṁ śubhapadakamalaṁ nakharuci amalaṁ timiraharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 3 ||
śiramukuṭasudēśaṁ kuñcitakēśaṁ naṭavaravēṣaṁ kāmavaraṁ
māyākr̥tamanujaṁ haladhara anujaṁ pratihatadanujaṁ bhāraharam |
vallabhavrajapālaṁ subhagasucālaṁ hitamanukālaṁ bhāvavaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 4 ||
indīvarabhāsaṁ prakaṭasarāsaṁ kusumavikāsaṁ vaṁśadharaṁ
jitamanmathamānaṁ rūpanidhānaṁ kr̥takalagānaṁ cittaharam |
vallabhamr̥duhāsaṁ kuñjanivāsaṁ vividhavilāsaṁ kēlikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 5 ||
atiparamapravīṇaṁ pālitadīnaṁ bhaktādhīnaṁ karmakaraṁ
mōhanamatidhīraṁ phaṇibalavīraṁ hataparavīraṁ taralataram |
vallabhavrajaramaṇaṁ vārijavadanaṁ haladharaśamanaṁ śailadharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 6 ||
jaladharadyuti aṅgaṁ lalitatribhaṅgaṁ bahukr̥tiraṅgaṁ rasikavaraṁ
gōkulaparivāraṁ madanākāraṁ kuñjavihāraṁ gūḍhataram |
vallabhavrajacandraṁ subhagasuchandaṁ kr̥ta ānandaṁ bhrāntiharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 7 ||
vanditayugacaraṇaṁ pāvanakaraṇaṁ jagaduddharaṇaṁ vimaladharaṁ
kāliyaśiragamanaṁ kr̥taphaṇinamanaṁ ghātitayamanaṁ mr̥dulataram |
vallabhaduḥkhaharaṇaṁ nirmalacaraṇaṁ aśaraṇaśaraṇaṁ muktikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 8 ||
iti śrīmadvallabhācāryaviracitaṁ śrī nandakumārāṣṭakam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.