Sri Nandakumar Ashtakam – śrī nandakumārāṣṭakam


sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ
br̥ndāvanacandramānandakandaṁ paramānandaṁ dharaṇidharam |
vallabhaghanaśyāmaṁ pūrṇakāmaṁ atyabhirāmaṁ prītikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 1 ||

sundaravārijavadanaṁ nirjitamadanaṁ ānandasadanaṁ mukuṭadharaṁ
guñjākr̥tihāraṁ vipinavihāraṁ paramōdāraṁ cīraharam |
vallabhapaṭapītaṁ kr̥ta upavītaṁ karanavanītaṁ vibudhavaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 2 ||

śōbhitasukhamūlaṁ yamunākūlaṁ nipaṭa atūlaṁ sukhadataraṁ
mukhamaṇḍitarēṇuṁ cāritadhēnuṁ vāditavēṇuṁ madhurasuram |
vallabhamativimalaṁ śubhapadakamalaṁ nakharuci amalaṁ timiraharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 3 ||

śiramukuṭasudēśaṁ kuñcitakēśaṁ naṭavaravēṣaṁ kāmavaraṁ
māyākr̥tamanujaṁ haladhara anujaṁ pratihatadanujaṁ bhāraharam |
vallabhavrajapālaṁ subhagasucālaṁ hitamanukālaṁ bhāvavaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 4 ||

indīvarabhāsaṁ prakaṭasarāsaṁ kusumavikāsaṁ vaṁśadharaṁ
hr̥tmanmathamānaṁ rūpanidhānaṁ kr̥takalagānaṁ cittaharam |
vallabhamr̥duhāsaṁ kuñjanivāsaṁ vividhavilāsaṁ kēlikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 5 ||

atiparamapravīṇaṁ pālitadīnaṁ bhaktādhīnaṁ karmakaraṁ
mōhanamatidhīraṁ phaṇibalavīraṁ hataparavīraṁ taralataram |
vallabhavrajaramaṇaṁ vārijavadanaṁ haladharaśamanaṁ śailadharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 6 ||

jaladharadyutiaṅgaṁ lalitatribhaṅgaṁ bahukr̥tiraṅgaṁ rasikavaraṁ
gōkulaparivāraṁ madanākāraṁ kuñjavihāraṁ gūḍhataram |
vallabhavrajacandraṁ subhagasuchandaṁ kr̥ta ānandaṁ bhrāntiharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 7 ||

vanditayugacaraṇaṁ pāvanakaraṇaṁ jagaduddharaṇaṁ vimaladharaṁ
kāliyaśiragamanaṁ kr̥taphaṇinamanaṁ ghātitayamanaṁ mr̥dulataram |
vallabhaduḥkhaharaṇaṁ nirmalacaraṇaṁ aśaraṇaśaraṇaṁ muktikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 8 ||

iti śrīmadvallabhācāryaviracitaṁ śrīnandakumārāṣṭakam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed