Sri Balakrishna Ashtakam 2 – śrī bālakr̥ṣṇāṣṭakam 2


śrīmannandayaśōdāhr̥dayasthitabhāvatatparō bhagavān |
putrīkr̥tanijarūpaḥ sujayati purataḥ kr̥pālurbālakr̥ṣṇaḥ || 1 ||

kathamapi riṅgaṇamakarōdaṅgaṇagatajānugharṣaṇōdyuktaḥ |
kaṭitaṭakiṅkiṇījālasvanaśaṅkitamānasaḥ sadā hyāstē || 2 ||

vikasitapaṅkajanayanaḥ prakaṭitaharṣaḥ sadaiva dhūsarāṅgaḥ |
parigacchati kaṭibhaṅgaprasarīkr̥tapāṇiyugmābhyām || 3 ||

upalakṣitadadhibhāṇḍaḥ sphuritabrahmāṇḍavigrahō bhuṅktē |
muṣṭīkr̥tanavanītaḥ paramapunītō mugdhabhāvātmā || 4 ||

namrīkr̥tavidhuvadanaḥ prakaṭīkr̥tacauryagōpanaprayāsaḥ |
svāmbōtsaṅgavilāsaḥ kṣudhitaḥ samprati dr̥śyatē stanyārthī || 5 ||

siṁhanakhākr̥tibhūṣaṇabhūṣitahr̥dayaḥ suśōbhatē nityaṁ |
kuṇḍalamaṇḍitagaṇḍaḥ sāñjananayanō nirañjanaḥ śētē || 6 ||

kāryāsaktayaśōdāgr̥hakarmaṇyavarōdhakaḥ sadāstē |
tasyāḥ svāntaniviṣṭapraṇaya prabhājanō yatō:’yam || 7 ||

itthaṁ vrajapatitaruṇī namanīyaṁ brahmarudrādyaiḥ |
kamanīyaṁ nijasūnuṁ lālayati sma pratyahaṁ prītyā || 8 ||

śrīmadvallabhakr̥payā viśadīkr̥tamētadaṣṭakaṁ paṭhēdyaḥ |
tasya dayānidhikr̥ṣṇō bhaktiprēmaikalakṣaṇaḥ śīghram || 9 ||

iti śrīkr̥ṣṇadāsakr̥taṁ śrībālakr̥ṣṇāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed