Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmannandayaśōdāhr̥dayasthitabhāvatatparō bhagavān |
putrīkr̥tanijarūpaḥ sujayati purataḥ kr̥pālurbālakr̥ṣṇaḥ || 1 ||
kathamapi riṅgaṇamakarōdaṅgaṇagatajānugharṣaṇōdyuktaḥ |
kaṭitaṭakiṅkiṇījālasvanaśaṅkitamānasaḥ sadā hyāstē || 2 ||
vikasitapaṅkajanayanaḥ prakaṭitaharṣaḥ sadaiva dhūsarāṅgaḥ |
parigacchati kaṭibhaṅgaprasarīkr̥tapāṇiyugmābhyām || 3 ||
upalakṣitadadhibhāṇḍaḥ sphuritabrahmāṇḍavigrahō bhuṅktē |
muṣṭīkr̥tanavanītaḥ paramapunītō mugdhabhāvātmā || 4 ||
namrīkr̥tavidhuvadanaḥ prakaṭīkr̥tacauryagōpanaprayāsaḥ |
svāmbōtsaṅgavilāsaḥ kṣudhitaḥ samprati dr̥śyatē stanyārthī || 5 ||
siṁhanakhākr̥tibhūṣaṇabhūṣitahr̥dayaḥ suśōbhatē nityaṁ |
kuṇḍalamaṇḍitagaṇḍaḥ sāñjananayanō nirañjanaḥ śētē || 6 ||
kāryāsaktayaśōdāgr̥hakarmaṇyavarōdhakaḥ sadāstē |
tasyāḥ svāntaniviṣṭapraṇaya prabhājanō yatō:’yam || 7 ||
itthaṁ vrajapatitaruṇī namanīyaṁ brahmarudrādyaiḥ |
kamanīyaṁ nijasūnuṁ lālayati sma pratyahaṁ prītyā || 8 ||
śrīmadvallabhakr̥payā viśadīkr̥tamētadaṣṭakaṁ paṭhēdyaḥ |
tasya dayānidhikr̥ṣṇō bhaktiprēmaikalakṣaṇaḥ śīghram || 9 ||
iti śrīkr̥ṣṇadāsakr̥taṁ śrībālakr̥ṣṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.