Sri Radha Krishna Ashtakam – śrī rādhākr̥ṣṇāṣṭakam


yaḥ śrīgōvardhanādriṁ sakalasurapatīṁstatragōgōpabr̥ndaṁ
svīyaṁ saṁrakṣituṁ cētyamarasukhakaraṁ mōhayan sandadhāra |
tanmānaṁ khaṇḍayitvā vijitaripukulō nīladhārādharābhaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 1 ||

yaṁ dr̥ṣṭvā kaṁsabhūpaḥ svakr̥takr̥timahō saṁsmaranmantrivaryān
kiṁ vā pūrvaṁ mayēdaṁ kr̥tamiti vacanaṁ duḥkhitaḥ pratyuvāca |
ājñaptō nāradēna smitayutavadanaḥ pūrayansarvakāmān
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 2 ||

yēna prōdyatpratāpā nr̥patikulabhavāḥ pāṇḍavāḥ kauravābdhiṁ
tīrtvā pāraṁ tadīyaṁ jagadakhilanr̥ṇāṁ dustarañcēti jagmuḥ |
tatpatnīcīravr̥ddhipraviditamahimā bhūtalē bhūpatīśaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 3 ||

yasmai cōddhr̥tya pātrāddadhiyutanavanītaṁ karairgōpikābhi-
rdattaṁ tadbhāvapūrtau vinihitahr̥dayassatyamēvaṁ tirōdhāt |
muktāguñjāvalībhiḥ pracuratamaruciḥ kuṇḍalākrāntagaṇḍaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 4 ||

yasmādviśvābhirāmādiha jananavidhau sarvanandādigōpāḥ
saṁsārārtērvimuktāḥ sakalasukhakarāḥ sampadaḥ prāpurēva |
itthaṁ pūrṇēnduvaktraḥ kalakamaladr̥śaḥ svīyajanma stuvantaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 5 ||

yasya śrīnandasūnōḥ vrajayuvatijanāścāgatā bhartr̥putrāṁ-
styaktvā śrutvā samīpē vicakitanayanāḥ sapramōdāḥ svagēhē |
rantuṁ rāsādilīlā manasijadalitā vēṇunādaṁ ca ramyaṁ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 6 ||

yasmin dr̥ṣṭē samastē jagati yuvatayaḥ prāṇanāthavratāyā-
stā apyēvaṁ hi nūnaṁ kimapi ca hr̥dayē kāmabhāvaṁ dadhatyaḥ |
tatsnēhābdhiṁ vapuścēdaviditadharaṇau sūryabimbasvarūpāḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 7 ||

yaḥ svīyē gōkulē:’sminviditanijakulōdbhūtabālaiḥ samētō
mātaryēvaṁ cakāra prasr̥tatamaguṇānbālalīlāvilāsān |
hatvā vatsapralambadvividabakakharāngōpabr̥ndaṁ jugōpa
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 8 ||

kr̥ṣṇārādhāṣṭakaṁ prātarutthāya prapaṭhēnnaraḥ |
ya ēvaṁ sarvadā nūnaṁ sa prāpnōti parāṁ gatim || 9 ||

iti śrīraghunāthacārya viracitaṁ śrīrādhākr̥ṣṇāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed