Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yaḥ śrīgōvardhanādriṁ sakalasurapatīṁstatragōgōpabr̥ndaṁ
svīyaṁ saṁrakṣituṁ cētyamarasukhakaraṁ mōhayan sandadhāra |
tanmānaṁ khaṇḍayitvā vijitaripukulō nīladhārādharābhaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 1 ||
yaṁ dr̥ṣṭvā kaṁsabhūpaḥ svakr̥takr̥timahō saṁsmaranmantrivaryān
kiṁ vā pūrvaṁ mayēdaṁ kr̥tamiti vacanaṁ duḥkhitaḥ pratyuvāca |
ājñaptō nāradēna smitayutavadanaḥ pūrayansarvakāmān
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 2 ||
yēna prōdyatpratāpā nr̥patikulabhavāḥ pāṇḍavāḥ kauravābdhiṁ
tīrtvā pāraṁ tadīyaṁ jagadakhilanr̥ṇāṁ dustarañcēti jagmuḥ |
tatpatnīcīravr̥ddhipraviditamahimā bhūtalē bhūpatīśaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 3 ||
yasmai cōddhr̥tya pātrāddadhiyutanavanītaṁ karairgōpikābhi-
rdattaṁ tadbhāvapūrtau vinihitahr̥dayassatyamēvaṁ tirōdhāt |
muktāguñjāvalībhiḥ pracuratamaruciḥ kuṇḍalākrāntagaṇḍaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 4 ||
yasmādviśvābhirāmādiha jananavidhau sarvanandādigōpāḥ
saṁsārārtērvimuktāḥ sakalasukhakarāḥ sampadaḥ prāpurēva |
itthaṁ pūrṇēnduvaktraḥ kalakamaladr̥śaḥ svīyajanma stuvantaḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 5 ||
yasya śrīnandasūnōḥ vrajayuvatijanāścāgatā bhartr̥putrāṁ-
styaktvā śrutvā samīpē vicakitanayanāḥ sapramōdāḥ svagēhē |
rantuṁ rāsādilīlā manasijadalitā vēṇunādaṁ ca ramyaṁ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 6 ||
yasmin dr̥ṣṭē samastē jagati yuvatayaḥ prāṇanāthavratāyā-
stā apyēvaṁ hi nūnaṁ kimapi ca hr̥dayē kāmabhāvaṁ dadhatyaḥ |
tatsnēhābdhiṁ vapuścēdaviditadharaṇau sūryabimbasvarūpāḥ
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 7 ||
yaḥ svīyē gōkulē:’sminviditanijakulōdbhūtabālaiḥ samētō
mātaryēvaṁ cakāra prasr̥tatamaguṇānbālalīlāvilāsān |
hatvā vatsapralambadvividabakakharāngōpabr̥ndaṁ jugōpa
kr̥ṣṇō rādhāsamētō vilasatu hr̥dayē sō:’smadīyē sadaiva || 8 ||
kr̥ṣṇārādhāṣṭakaṁ prātarutthāya prapaṭhēnnaraḥ |
ya ēvaṁ sarvadā nūnaṁ sa prāpnōti parāṁ gatim || 9 ||
iti śrīraghunāthacārya viracitaṁ śrīrādhākr̥ṣṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.