Sri Krishna Lahari Stotram – śrī kr̥ṣṇa laharī stōtram


kadā vr̥ndāraṇyē vipulayamunātīrapulinē
carantaṁ gōvindaṁ haladharasudāmādisahitam |
ahō kr̥ṣṇa svāmin madhuramuralīmōhana vibhō
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 1 ||

kadā kālindīyairharicaraṇamudrāṅkitataṭaiḥ
smaran gōpīnāthaṁ kamalanayanaṁ sasmitamukham |
ahō pūrṇānandāmbujavadana bhaktaikalalana
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 2 ||

kadācitkhēlantaṁ vrajaparisarē gōpatanayaiḥ
kutaścitsamprāptaṁ kimapi lasitaṁ gōpalalanam |
ayē rādhē kiṁ vā harasi rasikē kañcukayugaṁ
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 3 ||

kadācidgōpīnāṁ hasitacakitasnigdhanayanaṁ
sthitaṁ gōpīvr̥ndē naṭamiva naṭantaṁ sulalitam |
surādhīśaiḥ sarvaiḥ stutapadamidaṁ śrīharimiti
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 4 ||

kadācitsacchāyāśritamabhimahāntaṁ yadupatiṁ
samādhisvacchāyāñcala iva vilōlaikamakaram |
ayē bhaktōdārāmbujavadana nandasya tanaya
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 5 ||

kadācitkālindyāstaṭatarukadambē sthitamamuṁ
smayantaṁ sākūtaṁ hr̥tavasanagōpīsutapadam |
ahō śakrānandāmbujavadana gōvardhanadhara
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 6 ||

kadācitkāntārē vijayasakhamiṣṭaṁ nr̥pasutaṁ
vadantaṁ pārthēti nr̥pasuta sakhē bandhuriti ca |
bhramantaṁ viśrāntaṁ śritamuralimāsyaṁ harimamī
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 7 ||

kadā drakṣyē pūrṇaṁ puruṣamamalaṁ paṅkajadr̥śaṁ
ahō viṣṇō yōgin rasikamuralīmōhana vibhō |
dayāṁ kartuṁ dīnē paramakaruṇābdhē samucitaṁ
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 8 ||

iti śrīvāsudēvānandasarasvatī kr̥ta śrī kr̥ṣṇa laharī stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed