Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kadā vr̥ndāraṇyē vipulayamunātīrapulinē
carantaṁ gōvindaṁ haladharasudāmādisahitam |
ahō kr̥ṣṇa svāmin madhuramuralīmōhana vibhō
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 1 ||
kadā kālindīyairharicaraṇamudrāṅkitataṭaiḥ
smaran gōpīnāthaṁ kamalanayanaṁ sasmitamukham |
ahō pūrṇānandāmbujavadana bhaktaikalalana
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 2 ||
kadācitkhēlantaṁ vrajaparisarē gōpatanayaiḥ
kutaścitsamprāptaṁ kimapi lasitaṁ gōpalalanam |
ayē rādhē kiṁ vā harasi rasikē kañcukayugaṁ
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 3 ||
kadācidgōpīnāṁ hasitacakitasnigdhanayanaṁ
sthitaṁ gōpīvr̥ndē naṭamiva naṭantaṁ sulalitam |
surādhīśaiḥ sarvaiḥ stutapadamidaṁ śrīharimiti
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 4 ||
kadācitsacchāyāśritamabhimahāntaṁ yadupatiṁ
samādhisvacchāyāñcala iva vilōlaikamakaram |
ayē bhaktōdārāmbujavadana nandasya tanaya
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 5 ||
kadācitkālindyāstaṭatarukadambē sthitamamuṁ
smayantaṁ sākūtaṁ hr̥tavasanagōpīsutapadam |
ahō śakrānandāmbujavadana gōvardhanadhara
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 6 ||
kadācitkāntārē vijayasakhamiṣṭaṁ nr̥pasutaṁ
vadantaṁ pārthēti nr̥pasuta sakhē bandhuriti ca |
bhramantaṁ viśrāntaṁ śritamuralimāsyaṁ harimamī
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 7 ||
kadā drakṣyē pūrṇaṁ puruṣamamalaṁ paṅkajadr̥śaṁ
ahō viṣṇō yōgin rasikamuralīmōhana vibhō |
dayāṁ kartuṁ dīnē paramakaruṇābdhē samucitaṁ
prasīdēti krōśannimiṣamiva nēṣyāmi divasān || 8 ||
iti śrīvāsudēvānandasarasvatī kr̥ta śrī kr̥ṣṇa laharī stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.