Sri Giridhari Ashtakam – śrī giridhāryaṣṭakam


tryailōkyalakṣmīmadabhr̥tsurēśvarō
yadā ghanairantakarairvavarṣaha |
tadākarōdyaḥ svabalēna rakṣaṇaṁ
taṁ gōpabālaṁ giridhāriṇaṁ bhajē || 1 ||

yaḥ pāyayantīmadhiruhya pūtanāṁ
stanyaṁ papau prāṇaparāyaṇaḥ śiśuḥ |
jaghāna vātāyitadaityapuṅgavaṁ
taṁ gōpabālaṁ giridhāriṇaṁ bhajē || 2 ||

nandavrajaṁ yaḥ svarucēndirālayaṁ
cakrē digīśān divi mōhavr̥ddhayē |
gōgōpagōpījanasarvasaukhyaṁ
taṁ gōpabālaṁ giridhāriṇaṁ bhajē || 3 ||

yaṁ kāmadōgdhrī gaganāvr̥tairjalaiḥ
svajñātirājyē muditābhyaṣiñcata |
gōvindanāmōtsavakr̥dvrajaukasāṁ
taṁ gōpabālaṁ giridhāriṇaṁ bhajē || 4 ||

yasyānanābjaṁ vrajasundarījanā
dinakṣayē lōcanaṣaṭpadairmudā |
pibantyadhīrā virahāturā bhr̥śaṁ
taṁ gōpabālaṁ giridhāriṇaṁ bhajē || 5 ||

br̥ndāvanē nirjarabr̥ndavanditē
gāścārayanyaḥ kalavēṇunissvanaḥ |
gōpāṅganācittavimōhamanmatha-
staṁ gōpabālaṁ giridhāriṇaṁ bhajē || 6 ||

yaḥ svātmalīlārasaditsayā satā-
māviśyakārā:’gnikumāravigraham |
śrīvallabhādhvānusr̥taikapālaka-
staṁ gōpabālaṁ giridhāriṇaṁ bhajē || 7 ||

gōpēndrasūnōrgiridhāriṇō:’ṣṭakaṁ
paṭhēdidaṁ yastadananyamānasaḥ |
samucyatē duḥkhamahārṇavādbhr̥śaṁ
prāpnōti dāsyaṁ giridhāriṇē dhruvam || 8 ||

praṇamya samprārthayatē tavāgrata-
stvadaṅghrirēṇuṁ raghunāthanāmakaḥ |
śrīviṭhṭhalānugrahalabdhasanmati-
statpūrayaitasya manōrathārṇavam || 9 ||

iti śrīraghunāthaprabhukr̥ta śrīgirirājadhāryaṣṭakam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed