Sri Ganesha Bahya Puja – श्री गणेश बाह्य पूजा


ऐल उवाच ।
बाह्यपूजां वद विभो गृत्समदप्रकीर्तिताम् ।
तेन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १ ॥

गार्ग्य उवाच ।
आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः ।
बाह्यां चकार विधिवत्तां शृणुष्व सुखप्रदाम् ॥ २ ॥

हृदि ध्यात्वा गणेशानं परिवारादिसम्युतम् ।
नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह ॥ ३ ॥

आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् ।
पश्चाच्छ्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४ ॥

गृत्समद उवाच ।
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।
पाशाङ्कुशादिसम्युक्तं मायायुक्तं प्रचिन्तयेत् ॥ ५ ॥

आगच्छ ब्रह्मणां नाथ सुराऽसुरवरार्चित ।
सिद्धिबुद्ध्यादिसम्युक्त भक्तिग्रहणलालस ॥ ६ ॥

कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो ।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७ ॥

रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषतः ॥ ८ ॥

सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।
शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९ ॥

सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥ १० ॥

रत्नप्रवालमुक्ताद्यैरनर्घ्यैः संस्कृतं प्रभो ।
अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११ ॥

दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसम्युक्तं मया दत्तं नमोऽस्तु ते ॥ १२ ॥

पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३ ॥

चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४ ॥

यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल ।
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५ ॥

नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः ।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६ ॥

कामधेनुसमद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७ ॥

पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेभ्यो गङ्गादिभ्यः समाहृतैः ॥ १८ ॥

दधि धेनुपयोद्भूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९ ॥

धेनोः समुद्भवं ढुण्ढे घृतं सन्तोषकारकम् ।
महामलापघातार्थं तेन स्नानं कुरु प्रभो ॥ २० ॥

सारघं संस्कृतं पूर्णं मधु मधुरसोद्भवम् ।
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१ ॥

इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् ।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ २२ ॥

यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ।
आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३ ॥

ततो गन्धाक्षतादींश्च दूर्वाङ्कूरान्गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४ ॥

ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः ।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥ २५ ॥

तत आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथं त्वं सर्वतीर्थभवेन वै ॥ २६ ॥

वस्त्रयुग्मं गृहाण त्वमनर्घं रक्तवर्णकम् ।
लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ २७ ॥

उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा ।
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८ ॥

उपवीतं गणाध्यक्ष गृहाण च ततः परम् ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९ ॥

ततः सिन्दूरकं देव गृहाण गणनायक ।
अङ्गलेपनभावार्थं सदानन्दविवर्धनम् ॥ ३० ॥

नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ ३१ ॥

अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन ।
द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२ ॥

रक्तचन्दनसम्युक्तानथवा कुङ्कुमैर्युतान् ।
अक्षतान्विघ्नराज त्वं गृहाण फालमण्डले ॥ ३३ ॥

चम्पकादिसुवृक्षेभ्यः सम्भूतानि गजानन ।
पुष्पाणि शमीमन्दारदूर्वादीनि गृहाण च ॥ ३४ ॥

दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५ ॥

नानाजातिभवं दीपं गृहाण गणनायक ।
अज्ञानमलजं दीपं हरन्तं ज्योतिरूपकम् ॥ ३६ ॥

चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७ ॥

सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् ।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ ३८ ॥

भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९ ॥

दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै ।
गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४० ॥

अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१ ॥

दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैः सम्युतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२ ॥

राजोपचारकाद्यानि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३ ॥

तत आभरणं तेऽहमर्पयामि विधानतः ।
उपचारैश्च विविधैः तेन तुष्टो भव प्रभो ॥ ४४ ॥

ततो दूर्वाङ्कुरान्ढुण्ढे एकविंशतिसङ्ख्यकान् ।
गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ ४५ ॥

नानादीपसमायुक्तं नीराजनं गजानन ।
गृहाण भावसम्युक्तं सर्वाज्ञानविनाशन ॥ ४६ ॥

गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७ ॥

आर्तिक्यं च सुकर्पूरं नानादीपमयं प्रभो ।
गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ ४८ ॥

पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो ।
एकं तु सप्तवारं वै सर्वाङ्गेषु निरञ्जनम् ॥ ४९ ॥

चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५० ॥

पञ्चप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१ ॥

एकविंशतिसङ्ख्यं वा त्रिसङ्ख्यं वा गजानन ।
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२ ॥

साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृतम् ॥ ५३ ॥

न्यूनातिरिक्तभावार्थं किञ्चिद्दुर्वाङ्कुरान् प्रभो ।
समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व ताम् ॥ ५४ ॥

त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५ ॥

अपराधानसङ्ख्यातान् क्षमस्व गणनायक ।
भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६ ॥

त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ ५७ ॥

जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मनसैः कृतम् ।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ ५८ ॥

बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ।
गणेशपादतीर्थस्य मस्तके धारणात्किल ॥ ५९ ॥

पादोदकं गणेशस्य पीतं मर्त्येन तत्क्षणात् ।
सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ॥ ६० ॥

गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु चर्चयेत् ।
गणेशतुल्यरूपः स दर्शनात्सर्वपापहा ॥ ६१ ॥

यदि गणेशपूजादौ गन्धभस्मादिकं चरेत् ।
अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत् ॥ ६२ ॥

द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत् ।
तेन सोऽपि गणेशेन समो भवति भूतले ॥ ६३ ॥

मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकम् ।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ ६४ ॥

वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५ ॥

बाहौ दक्षिणके चैव हेरम्बं वामबाहुके ।
विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ ६६ ॥

कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७ ॥

सर्वाङ्गलेपनं शस्तं चित्रितमष्टगन्धकैः ।
गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८ ॥

ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९ ॥

गणेश स्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदा मेऽस्तु गजानन ॥ ७० ॥

गार्ग्य उवाच ।
एवं गृत्समदश्चैव चकार बाह्यपूजनम् ।
त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१ ॥

तथा कुरु महीपाल गाणपत्यो भविष्यसि ।
यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ ७२ ॥

इति श्रीमदान्त्ये मौद्गल्ये गणेश बाह्य पूजा ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed