Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aila uvāca |
bāhyapūjāṁ vada vibhō gr̥tsamadaprakīrtitām |
tēna mārgēṇa vighnēśaṁ bhajiṣyasi nirantaram || 1 ||
gārgya uvāca |
ādau ca mānasīṁ pūjāṁ kr̥tvā gr̥tsamadō muniḥ |
bāhyāṁ cakāra vidhivattāṁ śr̥ṇuṣva sukhapradām || 2 ||
hr̥di dhyātvā gaṇēśānaṁ parivārādisamyutam |
nāsikārandhramārgēṇa taṁ bāhyāṅgaṁ cakāra ha || 3 ||
ādau vaidikamantraṁ sa gaṇānāṁ tvēti sampaṭhan |
paścācchlōkaṁ samuccārya pūjayāmāsa vighnapam || 4 ||
gr̥tsamada uvāca |
caturbāhuṁ trinētraṁ ca gajāsyaṁ raktavarṇakam |
pāśāṅkuśādisamyuktaṁ māyāyuktaṁ pracintayēt || 5 ||
āgaccha brahmaṇāṁ nātha surā:’suravarārcita |
siddhibuddhyādisamyukta bhaktigrahaṇalālasa || 6 ||
kr̥tārthō:’haṁ kr̥tārthō:’haṁ tavāgamanataḥ prabhō |
vighnēśānugr̥hītō:’haṁ saphalō mē bhavō:’bhavat || 7 ||
ratnasiṁhāsanaṁ svāmin gr̥hāṇa gaṇanāyaka |
tatrōpaviśya vighnēśa rakṣa bhaktānviśēṣataḥ || 8 ||
suvāsitābhiradbhiśca pādaprakṣālanaṁ prabhō |
śītōṣṇāmbhaḥ karōmi tē gr̥hāṇa pādyamuttamam || 9 ||
sarvatīrthāhr̥taṁ tōyaṁ suvāsitaṁ suvastubhiḥ |
ācamanaṁ ca tēnaiva kuruṣva gaṇanāyaka || 10 ||
ratnapravālamuktādyairanarghyaiḥ saṁskr̥taṁ prabhō |
arghyaṁ gr̥hāṇa hēramba dviradānana tōṣakam || 11 ||
dadhimadhughr̥tairyuktaṁ madhuparkaṁ gajānana |
gr̥hāṇa bhāvasamyuktaṁ mayā dattaṁ namō:’stu tē || 12 ||
pādyē ca madhuparkē ca snānē vastrōpadhāraṇē |
upavītē bhōjanāntē punarācamanaṁ kuru || 13 ||
campakādyairgaṇādhyakṣa vāsitaṁ tailamuttamam |
abhyaṅgaṁ kuru sarvēśa lambōdara namō:’stu tē || 14 ||
yakṣakardamakādyaiśca vighnēśa bhaktavatsala |
udvartanaṁ kuruṣva tvaṁ mayā dattairmahāprabhō || 15 ||
nānātīrthajalairḍhuṇḍhē sukhōṣṇabhāvarūpakaiḥ |
kamaṇḍalūdbhavaiḥ snānaṁ mayā kuru samarpitaiḥ || 16 ||
kāmadhēnusamadbhūtaṁ payaḥ paramapāvanam |
tēna snānaṁ kuruṣva tvaṁ hēramba paramārthavit || 17 ||
pañcāmr̥tānāṁ madhyē tu jalaiḥ snānaṁ punaḥ punaḥ |
kuru tvaṁ sarvatīrthēbhyō gaṅgādibhyaḥ samāhr̥taiḥ || 18 ||
dadhi dhēnupayōdbhūtaṁ malāpaharaṇaṁ param |
gr̥hāṇa snānakāryārthaṁ vināyaka dayānidhē || 19 ||
dhēnōḥ samudbhavaṁ ḍhuṇḍhē ghr̥taṁ santōṣakārakam |
mahāmalāpaghātārthaṁ tēna snānaṁ kuru prabhō || 20 ||
sāraghaṁ saṁskr̥taṁ pūrṇaṁ madhu madhurasōdbhavam |
gr̥hāṇa snānakāryārthaṁ vināyaka namō:’stu tē || 21 ||
ikṣudaṇḍasamudbhūtāṁ śarkarāṁ malanāśinīm |
gr̥hāṇa gaṇanātha tvaṁ tayā snānaṁ samācara || 22 ||
yakṣakardamakādyaiśca snānaṁ kuru gaṇēśvara |
āntyaṁ malaharaṁ śuddhaṁ sarvasaugandhyakārakam || 23 ||
tatō gandhākṣatādīṁśca dūrvāṅkūrāngajānana |
samarpayāmi svalpāṁstvaṁ gr̥hāṇa paramēśvara || 24 ||
brahmaṇaspatyasūktaiśca hyēkaviṁśativārakaiḥ |
abhiṣēkaṁ karōmi tē gr̥hāṇa dviradānana || 25 ||
tata ācamanaṁ dēva suvāsitajalēna ca |
kuruṣva gaṇanāthaṁ tvaṁ sarvatīrthabhavēna vai || 26 ||
vastrayugmaṁ gr̥hāṇa tvamanarghaṁ raktavarṇakam |
lōkalajjāharaṁ caiva vighnanātha namō:’stu tē || 27 ||
uttarīyaṁ sucitraṁ vai nabhastārāṅkitaṁ yathā |
gr̥hāṇa sarvasiddhīśa mayā dattaṁ subhaktitaḥ || 28 ||
upavītaṁ gaṇādhyakṣa gr̥hāṇa ca tataḥ param |
traiguṇyamayarūpaṁ tu praṇavagranthibandhanam || 29 ||
tataḥ sindūrakaṁ dēva gr̥hāṇa gaṇanāyaka |
aṅgalēpanabhāvārthaṁ sadānandavivardhanam || 30 ||
nānābhūṣaṇakāni tvamaṅgēṣu vividhēṣu ca |
bhāsurasvarṇaratnaiśca nirmitāni gr̥hāṇa bhō || 31 ||
aṣṭagandhasamāyuktaṁ gandhaṁ raktaṁ gajānana |
dvādaśāṅgēṣu tē ḍhuṇḍhē lēpayāmi sucitravat || 32 ||
raktacandanasamyuktānathavā kuṅkumairyutān |
akṣatānvighnarāja tvaṁ gr̥hāṇa phālamaṇḍalē || 33 ||
campakādisuvr̥kṣēbhyaḥ sambhūtāni gajānana |
puṣpāṇi śamīmandāradūrvādīni gr̥hāṇa ca || 34 ||
daśāṅgaṁ gugguluṁ dhūpaṁ sarvasaurabhakārakam |
gr̥hāṇa tvaṁ mayā dattaṁ vināyaka mahōdara || 35 ||
nānājātibhavaṁ dīpaṁ gr̥hāṇa gaṇanāyaka |
ajñānamalajaṁ dīpaṁ harantaṁ jyōtirūpakam || 36 ||
caturvidhānnasampannaṁ madhuraṁ laḍḍukādikam |
naivēdyaṁ tē mayā dattaṁ bhōjanaṁ kuru vighnapa || 37 ||
suvāsitaṁ gr̥hāṇēdaṁ jalaṁ tīrthasamāhr̥tam |
bhuktimadhyē ca pānārthaṁ dēvadēvēśa tē namaḥ || 38 ||
bhōjanāntē karōdvartaṁ yakṣakardamakēna ca |
kuruṣva tvaṁ gaṇādhyakṣa piba tōyaṁ suvāsitam || 39 ||
dāḍimaṁ kharjuraṁ drākṣāṁ rambhādīni phalāni vai |
gr̥hāṇa dēvadēvēśa nānāmadhurakāṇi tu || 40 ||
aṣṭāṅgaṁ dēva tāmbūlaṁ gr̥hāṇa mukhavāsanam |
asakr̥dvighnarāja tvaṁ mayā dattaṁ viśēṣataḥ || 41 ||
dakṣiṇāṁ kāñcanādyāṁ tu nānādhātusamudbhavām |
ratnādyaiḥ samyutāṁ ḍhuṇḍhē gr̥hāṇa sakalapriya || 42 ||
rājōpacārakādyāni gr̥hāṇa gaṇanāyaka |
dānāni tu vicitrāṇi mayā dattāni vighnapa || 43 ||
tata ābharaṇaṁ tē:’hamarpayāmi vidhānataḥ |
upacāraiśca vividhaiḥ tēna tuṣṭō bhava prabhō || 44 ||
tatō dūrvāṅkurānḍhuṇḍhē ēkaviṁśatisaṅkhyakān |
gr̥hāṇa nyūnasiddhyarthaṁ bhaktavātsalyakāraṇāt || 45 ||
nānādīpasamāyuktaṁ nīrājanaṁ gajānana |
gr̥hāṇa bhāvasamyuktaṁ sarvājñānavināśana || 46 ||
gaṇānāṁ tvēti mantrasya japaṁ sāhasrakaṁ param |
gr̥hāṇa gaṇanātha tvaṁ sarvasiddhipradō bhava || 47 ||
ārtikyaṁ ca sukarpūraṁ nānādīpamayaṁ prabhō |
gr̥hāṇa jyōtiṣāṁ nātha tathā nīrājayāmyaham || 48 ||
pādayōstē tu catvāri nābhau dvē vadanē prabhō |
ēkaṁ tu saptavāraṁ vai sarvāṅgēṣu nirañjanam || 49 ||
caturvēdabhavairmantrairgāṇapatyairgajānana |
mantritāni gr̥hāṇa tvaṁ puṣpapatrāṇi vighnapa || 50 ||
pañcaprakārakaiḥ stōtrairgāṇapatyairgaṇādhipa |
staumi tvāṁ tēna santuṣṭō bhava bhaktipradāyaka || 51 ||
ēkaviṁśatisaṅkhyaṁ vā trisaṅkhyaṁ vā gajānana |
prādakṣiṇyaṁ gr̥hāṇa tvaṁ brahman brahmēśabhāvana || 52 ||
sāṣṭāṅgāṁ praṇatiṁ nātha ēkaviṁśatisammitām |
hēramba sarvapūjya tvaṁ gr̥hāṇa tu mayā kr̥tam || 53 ||
nyūnātiriktabhāvārthaṁ kiñciddurvāṅkurān prabhō |
samarpayāmi tēna tvaṁ sāṅgāṁ pūjāṁ kuruṣva tām || 54 ||
tvayā dattaṁ svahastēna nirmālyaṁ cintayāmyaham |
śikhāyāṁ dhārayāmyēva sadā sarvapradaṁ ca tat || 55 ||
aparādhānasaṅkhyātān kṣamasva gaṇanāyaka |
bhaktaṁ kuru ca māṁ ḍhuṇḍhē tava pādapriyaṁ sadā || 56 ||
tvaṁ mātā tvaṁ pitā mē vai suhr̥tsambandhikādayaḥ |
tvamēva kuladēvaśca sarvaṁ tvaṁ mē na saṁśayaḥ || 57 ||
jāgratsvapnasuṣuptibhirdēhavāṅmanasaiḥ kr̥tam |
sāṁsargikēṇa yatkarma gaṇēśāya samarpayē || 58 ||
bāhyaṁ nānāvidhaṁ pāpaṁ mahōgraṁ tallayaṁ vrajēt |
gaṇēśapādatīrthasya mastakē dhāraṇātkila || 59 ||
pādōdakaṁ gaṇēśasya pītaṁ martyēna tatkṣaṇāt |
sarvāntargatajaṁ pāpaṁ naśyati gaṇanātigam || 60 ||
gaṇēśōcchiṣṭagandhaṁ vai dvādaśāṅgēṣu carcayēt |
gaṇēśatulyarūpaḥ sa darśanātsarvapāpahā || 61 ||
yadi gaṇēśapūjādau gandhabhasmādikaṁ carēt |
athavōcchiṣṭagandhaṁ tu nō cēttatra vidhiṁ carēt || 62 ||
dvādaśāṅgēṣu vighnēśaṁ nāmamantrēṇa cārcayēt |
tēna sō:’pi gaṇēśēna samō bhavati bhūtalē || 63 ||
mūrdhni gaṇēśvaraṁ cādau lalāṭē vighnanāyakam |
dakṣiṇē karṇamūlē tu vakratuṇḍaṁ samarcayēt || 64 ||
vāmē karṇasya mūlē vai caikadantaṁ samarcayēt |
kaṇṭhē lambōdaraṁ dēvaṁ hr̥di cintāmaṇiṁ tathā || 65 ||
bāhau dakṣiṇakē caiva hērambaṁ vāmabāhukē |
vikaṭaṁ nābhidēśē tu vināyakaṁ samarcayēt || 66 ||
kukṣau dakṣiṇagāyāṁ tu mayūrēśaṁ samarcayēt |
vāmakukṣau gajāsyaṁ vai pr̥ṣṭhē svānandavāsinam || 67 ||
sarvāṅgalēpanaṁ śastaṁ citritamaṣṭagandhakaiḥ |
gāṇēśānāṁ viśēṣēṇa sarvabhadrasya kāraṇāt || 68 ||
tatōcchiṣṭaṁ tu naivēdyaṁ gaṇēśasya bhunajmyaham |
bhuktimuktipradaṁ pūrṇaṁ nānāpāpanikr̥ntanam || 69 ||
gaṇēśa smaraṇēnaiva karōmi kālakhaṇḍanam |
gāṇapatyaiśca saṁvāsaḥ sadā mē:’stu gajānana || 70 ||
gārgya uvāca |
ēvaṁ gr̥tsamadaścaiva cakāra bāhyapūjanam |
trikālēṣu mahāyōgī sadā bhaktisamanvitaḥ || 71 ||
tathā kuru mahīpāla gāṇapatyō bhaviṣyasi |
yathā gr̥tsamadaḥ sākṣāttathā tvamapi niścitam || 72 ||
iti śrīmadāntyē maudgalyē gaṇēśa bāhya pūjā |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.