Sri Ganesha Bahya Puja – śrī gaṇēśa bāhya pūjā


aila uvāca |
bāhyapūjāṁ vada vibhō gr̥tsamadaprakīrtitām |
tēna mārgēṇa vighnēśaṁ bhajiṣyasi nirantaram || 1 ||

gārgya uvāca |
ādau ca mānasīṁ pūjāṁ kr̥tvā gr̥tsamadō muniḥ |
bāhyāṁ cakāra vidhivattāṁ śr̥ṇuṣva sukhapradām || 2 ||

hr̥di dhyātvā gaṇēśānaṁ parivārādisamyutam |
nāsikārandhramārgēṇa taṁ bāhyāṅgaṁ cakāra ha || 3 ||

ādau vaidikamantraṁ sa gaṇānāṁ tvēti sampaṭhan |
paścācchlōkaṁ samuccārya pūjayāmāsa vighnapam || 4 ||

gr̥tsamada uvāca |
caturbāhuṁ trinētraṁ ca gajāsyaṁ raktavarṇakam |
pāśāṅkuśādisamyuktaṁ māyāyuktaṁ pracintayēt || 5 ||

āgaccha brahmaṇāṁ nātha surā:’suravarārcita |
siddhibuddhyādisamyukta bhaktigrahaṇalālasa || 6 ||

kr̥tārthō:’haṁ kr̥tārthō:’haṁ tavāgamanataḥ prabhō |
vighnēśānugr̥hītō:’haṁ saphalō mē bhavō:’bhavat || 7 ||

ratnasiṁhāsanaṁ svāmin gr̥hāṇa gaṇanāyaka |
tatrōpaviśya vighnēśa rakṣa bhaktānviśēṣataḥ || 8 ||

suvāsitābhiradbhiśca pādaprakṣālanaṁ prabhō |
śītōṣṇāmbhaḥ karōmi tē gr̥hāṇa pādyamuttamam || 9 ||

sarvatīrthāhr̥taṁ tōyaṁ suvāsitaṁ suvastubhiḥ |
ācamanaṁ ca tēnaiva kuruṣva gaṇanāyaka || 10 ||

ratnapravālamuktādyairanarghyaiḥ saṁskr̥taṁ prabhō |
arghyaṁ gr̥hāṇa hēramba dviradānana tōṣakam || 11 ||

dadhimadhughr̥tairyuktaṁ madhuparkaṁ gajānana |
gr̥hāṇa bhāvasamyuktaṁ mayā dattaṁ namō:’stu tē || 12 ||

pādyē ca madhuparkē ca snānē vastrōpadhāraṇē |
upavītē bhōjanāntē punarācamanaṁ kuru || 13 ||

campakādyairgaṇādhyakṣa vāsitaṁ tailamuttamam |
abhyaṅgaṁ kuru sarvēśa lambōdara namō:’stu tē || 14 ||

yakṣakardamakādyaiśca vighnēśa bhaktavatsala |
udvartanaṁ kuruṣva tvaṁ mayā dattairmahāprabhō || 15 ||

nānātīrthajalairḍhuṇḍhē sukhōṣṇabhāvarūpakaiḥ |
kamaṇḍalūdbhavaiḥ snānaṁ mayā kuru samarpitaiḥ || 16 ||

kāmadhēnusamadbhūtaṁ payaḥ paramapāvanam |
tēna snānaṁ kuruṣva tvaṁ hēramba paramārthavit || 17 ||

pañcāmr̥tānāṁ madhyē tu jalaiḥ snānaṁ punaḥ punaḥ |
kuru tvaṁ sarvatīrthēbhyō gaṅgādibhyaḥ samāhr̥taiḥ || 18 ||

dadhi dhēnupayōdbhūtaṁ malāpaharaṇaṁ param |
gr̥hāṇa snānakāryārthaṁ vināyaka dayānidhē || 19 ||

dhēnōḥ samudbhavaṁ ḍhuṇḍhē ghr̥taṁ santōṣakārakam |
mahāmalāpaghātārthaṁ tēna snānaṁ kuru prabhō || 20 ||

sāraghaṁ saṁskr̥taṁ pūrṇaṁ madhu madhurasōdbhavam |
gr̥hāṇa snānakāryārthaṁ vināyaka namō:’stu tē || 21 ||

ikṣudaṇḍasamudbhūtāṁ śarkarāṁ malanāśinīm |
gr̥hāṇa gaṇanātha tvaṁ tayā snānaṁ samācara || 22 ||

yakṣakardamakādyaiśca snānaṁ kuru gaṇēśvara |
āntyaṁ malaharaṁ śuddhaṁ sarvasaugandhyakārakam || 23 ||

tatō gandhākṣatādīṁśca dūrvāṅkūrāngajānana |
samarpayāmi svalpāṁstvaṁ gr̥hāṇa paramēśvara || 24 ||

brahmaṇaspatyasūktaiśca hyēkaviṁśativārakaiḥ |
abhiṣēkaṁ karōmi tē gr̥hāṇa dviradānana || 25 ||

tata ācamanaṁ dēva suvāsitajalēna ca |
kuruṣva gaṇanāthaṁ tvaṁ sarvatīrthabhavēna vai || 26 ||

vastrayugmaṁ gr̥hāṇa tvamanarghaṁ raktavarṇakam |
lōkalajjāharaṁ caiva vighnanātha namō:’stu tē || 27 ||

uttarīyaṁ sucitraṁ vai nabhastārāṅkitaṁ yathā |
gr̥hāṇa sarvasiddhīśa mayā dattaṁ subhaktitaḥ || 28 ||

upavītaṁ gaṇādhyakṣa gr̥hāṇa ca tataḥ param |
traiguṇyamayarūpaṁ tu praṇavagranthibandhanam || 29 ||

tataḥ sindūrakaṁ dēva gr̥hāṇa gaṇanāyaka |
aṅgalēpanabhāvārthaṁ sadānandavivardhanam || 30 ||

nānābhūṣaṇakāni tvamaṅgēṣu vividhēṣu ca |
bhāsurasvarṇaratnaiśca nirmitāni gr̥hāṇa bhō || 31 ||

aṣṭagandhasamāyuktaṁ gandhaṁ raktaṁ gajānana |
dvādaśāṅgēṣu tē ḍhuṇḍhē lēpayāmi sucitravat || 32 ||

raktacandanasamyuktānathavā kuṅkumairyutān |
akṣatānvighnarāja tvaṁ gr̥hāṇa phālamaṇḍalē || 33 ||

campakādisuvr̥kṣēbhyaḥ sambhūtāni gajānana |
puṣpāṇi śamīmandāradūrvādīni gr̥hāṇa ca || 34 ||

daśāṅgaṁ gugguluṁ dhūpaṁ sarvasaurabhakārakam |
gr̥hāṇa tvaṁ mayā dattaṁ vināyaka mahōdara || 35 ||

nānājātibhavaṁ dīpaṁ gr̥hāṇa gaṇanāyaka |
ajñānamalajaṁ dīpaṁ harantaṁ jyōtirūpakam || 36 ||

caturvidhānnasampannaṁ madhuraṁ laḍḍukādikam |
naivēdyaṁ tē mayā dattaṁ bhōjanaṁ kuru vighnapa || 37 ||

suvāsitaṁ gr̥hāṇēdaṁ jalaṁ tīrthasamāhr̥tam |
bhuktimadhyē ca pānārthaṁ dēvadēvēśa tē namaḥ || 38 ||

bhōjanāntē karōdvartaṁ yakṣakardamakēna ca |
kuruṣva tvaṁ gaṇādhyakṣa piba tōyaṁ suvāsitam || 39 ||

dāḍimaṁ kharjuraṁ drākṣāṁ rambhādīni phalāni vai |
gr̥hāṇa dēvadēvēśa nānāmadhurakāṇi tu || 40 ||

aṣṭāṅgaṁ dēva tāmbūlaṁ gr̥hāṇa mukhavāsanam |
asakr̥dvighnarāja tvaṁ mayā dattaṁ viśēṣataḥ || 41 ||

dakṣiṇāṁ kāñcanādyāṁ tu nānādhātusamudbhavām |
ratnādyaiḥ samyutāṁ ḍhuṇḍhē gr̥hāṇa sakalapriya || 42 ||

rājōpacārakādyāni gr̥hāṇa gaṇanāyaka |
dānāni tu vicitrāṇi mayā dattāni vighnapa || 43 ||

tata ābharaṇaṁ tē:’hamarpayāmi vidhānataḥ |
upacāraiśca vividhaiḥ tēna tuṣṭō bhava prabhō || 44 ||

tatō dūrvāṅkurānḍhuṇḍhē ēkaviṁśatisaṅkhyakān |
gr̥hāṇa nyūnasiddhyarthaṁ bhaktavātsalyakāraṇāt || 45 ||

nānādīpasamāyuktaṁ nīrājanaṁ gajānana |
gr̥hāṇa bhāvasamyuktaṁ sarvājñānavināśana || 46 ||

gaṇānāṁ tvēti mantrasya japaṁ sāhasrakaṁ param |
gr̥hāṇa gaṇanātha tvaṁ sarvasiddhipradō bhava || 47 ||

ārtikyaṁ ca sukarpūraṁ nānādīpamayaṁ prabhō |
gr̥hāṇa jyōtiṣāṁ nātha tathā nīrājayāmyaham || 48 ||

pādayōstē tu catvāri nābhau dvē vadanē prabhō |
ēkaṁ tu saptavāraṁ vai sarvāṅgēṣu nirañjanam || 49 ||

caturvēdabhavairmantrairgāṇapatyairgajānana |
mantritāni gr̥hāṇa tvaṁ puṣpapatrāṇi vighnapa || 50 ||

pañcaprakārakaiḥ stōtrairgāṇapatyairgaṇādhipa |
staumi tvāṁ tēna santuṣṭō bhava bhaktipradāyaka || 51 ||

ēkaviṁśatisaṅkhyaṁ vā trisaṅkhyaṁ vā gajānana |
prādakṣiṇyaṁ gr̥hāṇa tvaṁ brahman brahmēśabhāvana || 52 ||

sāṣṭāṅgāṁ praṇatiṁ nātha ēkaviṁśatisammitām |
hēramba sarvapūjya tvaṁ gr̥hāṇa tu mayā kr̥tam || 53 ||

nyūnātiriktabhāvārthaṁ kiñciddurvāṅkurān prabhō |
samarpayāmi tēna tvaṁ sāṅgāṁ pūjāṁ kuruṣva tām || 54 ||

tvayā dattaṁ svahastēna nirmālyaṁ cintayāmyaham |
śikhāyāṁ dhārayāmyēva sadā sarvapradaṁ ca tat || 55 ||

aparādhānasaṅkhyātān kṣamasva gaṇanāyaka |
bhaktaṁ kuru ca māṁ ḍhuṇḍhē tava pādapriyaṁ sadā || 56 ||

tvaṁ mātā tvaṁ pitā mē vai suhr̥tsambandhikādayaḥ |
tvamēva kuladēvaśca sarvaṁ tvaṁ mē na saṁśayaḥ || 57 ||

jāgratsvapnasuṣuptibhirdēhavāṅmanasaiḥ kr̥tam |
sāṁsargikēṇa yatkarma gaṇēśāya samarpayē || 58 ||

bāhyaṁ nānāvidhaṁ pāpaṁ mahōgraṁ tallayaṁ vrajēt |
gaṇēśapādatīrthasya mastakē dhāraṇātkila || 59 ||

pādōdakaṁ gaṇēśasya pītaṁ martyēna tatkṣaṇāt |
sarvāntargatajaṁ pāpaṁ naśyati gaṇanātigam || 60 ||

gaṇēśōcchiṣṭagandhaṁ vai dvādaśāṅgēṣu carcayēt |
gaṇēśatulyarūpaḥ sa darśanātsarvapāpahā || 61 ||

yadi gaṇēśapūjādau gandhabhasmādikaṁ carēt |
athavōcchiṣṭagandhaṁ tu nō cēttatra vidhiṁ carēt || 62 ||

dvādaśāṅgēṣu vighnēśaṁ nāmamantrēṇa cārcayēt |
tēna sō:’pi gaṇēśēna samō bhavati bhūtalē || 63 ||

mūrdhni gaṇēśvaraṁ cādau lalāṭē vighnanāyakam |
dakṣiṇē karṇamūlē tu vakratuṇḍaṁ samarcayēt || 64 ||

vāmē karṇasya mūlē vai caikadantaṁ samarcayēt |
kaṇṭhē lambōdaraṁ dēvaṁ hr̥di cintāmaṇiṁ tathā || 65 ||

bāhau dakṣiṇakē caiva hērambaṁ vāmabāhukē |
vikaṭaṁ nābhidēśē tu vināyakaṁ samarcayēt || 66 ||

kukṣau dakṣiṇagāyāṁ tu mayūrēśaṁ samarcayēt |
vāmakukṣau gajāsyaṁ vai pr̥ṣṭhē svānandavāsinam || 67 ||

sarvāṅgalēpanaṁ śastaṁ citritamaṣṭagandhakaiḥ |
gāṇēśānāṁ viśēṣēṇa sarvabhadrasya kāraṇāt || 68 ||

tatōcchiṣṭaṁ tu naivēdyaṁ gaṇēśasya bhunajmyaham |
bhuktimuktipradaṁ pūrṇaṁ nānāpāpanikr̥ntanam || 69 ||

gaṇēśa smaraṇēnaiva karōmi kālakhaṇḍanam |
gāṇapatyaiśca saṁvāsaḥ sadā mē:’stu gajānana || 70 ||

gārgya uvāca |
ēvaṁ gr̥tsamadaścaiva cakāra bāhyapūjanam |
trikālēṣu mahāyōgī sadā bhaktisamanvitaḥ || 71 ||

tathā kuru mahīpāla gāṇapatyō bhaviṣyasi |
yathā gr̥tsamadaḥ sākṣāttathā tvamapi niścitam || 72 ||

iti śrīmadāntyē maudgalyē gaṇēśa bāhya pūjā |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed