Sri Ganesha Mahimna Stotram – śrī gaṇēśa mahimnaḥ stōtram


anirvācyaṁ rūpaṁ stavananikarō yatra galita-
-stathā vakṣyē stōtraṁ prathamapuruṣasyātra mahataḥ |
yatō jātaṁ viśvaṁ sthitamapi sadā yatra vilayaḥ
sa kīdr̥ggīrvāṇaḥ sunigamanutaḥ śrīgaṇapatiḥ || 1 ||

gaṇēśaṁ gāṇēśāḥ śivamiti ca śaivāśca vibudhāḥ
raviṁ saurā viṣṇuṁ prathamapuruṣaṁ viṣṇubhajakāḥ |
vadantyēkaṁ śāktāḥ jagadudayamūlāṁ pariśivāṁ
na jānē kiṁ tasmai nama iti paraṁ brahma sakalam || 2 ||

tathēśaṁ yōgajñā gaṇapatimimaṁ karma nikhilaṁ
samīmāṁsā vēdāntina iti paraṁ brahma sakalam |
ajāṁ sāṅkhyō brūtē sakalaguṇarūpāṁ ca satataṁ
prakartāraṁ nyāyastvatha jagati bauddhā dhiyamiti || 3 ||

kathaṁ jñēyō buddhēḥ paratara iyaṁ bāhyasaraṇi-
-ryathā dhīryasya syātsa ca tadanurūpō gaṇapatiḥ |
mahatkr̥tyaṁ tasya svayamapi mahānsūkṣmamaṇuva-
-ddhvanirjyōtirbindurgaganasadr̥śaḥ kiṁ ca sadasat || 4 ||

anēkāsyō:’pārākṣikaracaraṇō:’nantahr̥daya-
-stathā nānārūpō vividhavadanaḥ śrīgaṇapatiḥ |
anantāhvaḥ śaktyā vividhaguṇakarmaikasamayē
tvasaṅkhyātānantābhimataphaladō:’nēkaviṣayē || 5 ||

na yasyāntō madhyō na ca bhavati cādiḥ sumahatā-
-maliptaḥ kr̥tvētthaṁ sakalamapi khaṁvatsa ca pr̥thak |
smr̥taḥ saṁsmartr̥̄ṇāṁ sakalahr̥dayasthaḥ priyakarō
namastasmai dēvāya sakalasuvandyāya mahatē || 6 ||

gaṇēśādyaṁ bījaṁ dahanavanitāpallavayutaṁ
manuścaikārṇō:’yaṁ praṇavasahitō:’bhīṣṭaphaladaḥ |
sabinduścāṅgādyāṁ gaṇakar̥ṣichandō:’sya ca nicr̥-
-tsa dēvaḥ prāgbījaṁ vipadapi ca śaktirjapakr̥tām || 7 ||

gakārō hērambaḥ saguṇa iti puṁnirguṇamayō
dvidhāpyēkō jātaḥ prakr̥tipuruṣō brahma hi gaṇaḥ |
sa cēśaścōtpattisthitilayakarō:’yaṁ prathamakō
yatō bhūtaṁ bhavyaṁ bhavati patirīśō gaṇapatiḥ || 8 ||

gakāraḥ kaṇṭhōrdhvaṁ gajamukhasamō martyasadr̥śō
ṇakāraḥ kaṇṭhādhō jaṭharasadr̥śākāra iti ca |
adhōbhāvaḥ kaṭyāṁ caraṇa iti hīśō:’sya ca tanu-
-rvibhātītthaṁ nāma tribhuvanasamaṁ bhūrbhuvaḥ suvaḥ || 9 ||

gaṇēśēti tryarṇātmakamapi varaṁ nāma sukhadaṁ
sakr̥tprōccairuccāritamiti nr̥bhiḥ pāvanakaram |
gaṇēśasyaikasya pratijapakarasyāsya sukr̥taṁ
na vijñātō nāmnaḥ sakalamahimā kīdr̥śavidhaḥ || 10 ||

gaṇēśētyāhvāṁ yaḥ pravadati muhustasya purataḥ
prapaśyaṁstadvaktraṁ svayamapi gaṇastiṣṭhati tadā |
svarūpasya jñānaṁ tvamuka iti nāmnāsya bhavati
prabōdhaḥ suptasya tvakhilamiha sāmarthyamamunā || 11 ||

gaṇēśō viśvē:’smin sthita iha ca viśvaṁ gaṇapatau
gaṇēśō yatrāstē dhr̥timatiramaiśvaryamakhilam |
samuktaṁ nāmaikaṁ gaṇapatipadaṁ maṅgalamayaṁ
tadēkāsyē dr̥ṣṭē sakalavibudhāsyēkṣaṇasamam || 12 ||

bahuklēśairvyāptaḥ smr̥ta uta gaṇēśē ca hr̥dayē
kṣaṇāt klēśānmuktōbhavati sahasā tvabhracayavat |
vanē vidyārambhē yudhi ripubhayē kutra gamanē
pravēśē prāṇāntē gaṇapatipadaṁ cāśu viśati || 13 ||

gaṇādhyakṣō jyēṣṭhaḥ kapila aparō maṅgalanidhi-
-rdayālurhērambō varada iti cintāmaṇirajaḥ |
varānīśō ḍhuṇḍhirgajavadananāmā śivasutō
mayūrēśō gaurītanaya iti nāmāni paṭhati || 14 ||

mahēśō:’yaṁ viṣṇuḥ sakaviravirinduḥ kamalajaḥ
kṣitistōyaṁ vahniḥ śvasana iti khaṁ tvadrirudadhiḥ |
kujastāraḥ śukrō pururuḍubudhō:’guśca dhanadō
yamaḥ pāśī kāvyaḥ śanirakhilarūpō gaṇapatiḥ || 15 ||

mukhaṁ vahniḥ pādau harirapi vidhātā prajananaṁ
ravirnētrē candrō hr̥dayamapi kāmō:’sya madanaḥ |
karau śakraḥ kaṭyāmavanirudaraṁ bhāti daśanaṁ
gaṇēśasyāsanvai kratumayavapuścaiva sakalam || 16 ||

anarghyālaṅkārairaruṇavasanairbhūṣitatanuḥ
karīndrāsyaḥ siṁhāsanamupagatō bhāti budharāṭ |
smitāsyāttanmadhyē:’pyuditaravibimbōpamaruciḥ
sthitā siddhirvāmē matiritaragā cāmarakarā || 17 ||

samantāttasyāsan pravaramunisiddhāḥ suragaṇāḥ
praśaṁsantītyagrē vividhanutibhiḥ sāñjalipuṭāḥ |
biḍaujādyairbrahmādibhiranuvr̥tō bhaktanikarai-
-rgaṇakrīḍāmōdapramudavikaṭādyaiḥ sahacaraiḥ || 18 ||

vaśitvādyaṣṭāṣṭādaśadigakhilāllōlamanuvā-
-gdhr̥tiḥ pādūḥ khaḍgōñjanarasabalāḥ siddhaya imāḥ |
sadā pr̥ṣṭhē tiṣṭhantyanimiṣadr̥śastanmukhalayāḥ
gaṇēśaṁ sēvantē:’pyatinikaṭasūpāyanakarāḥ || 19 ||

mr̥gāṅkāsyā rambhāprabhr̥tigaṇikā yasya purataḥ
susaṅgītaṁ kurvantyapi kutukagandharvasahitāḥ |
mudaḥ pārō nātrētyanupamapadē daurvigalitā
sthiraṁ jātaṁ cittaṁ caraṇamavalōkyāsya vimalam || 20 ||

harēṇāyaṁ dhyātastripuramathanē cāsuravadhē
gaṇēśaḥ pārvatyā balivijayakālē:’pi hariṇā |
vidhātrā saṁsr̥ṣṭāvuragapatinā kṣōṇidharaṇē
naraiḥ siddhau muktau tribhuvanajayē puṣpadhanuṣā || 21 ||

ayaṁ suprāsādē sura iva nijānandabhuvanē
mahān śrīmānādyō laghutaragr̥hē raṅkasadr̥śaḥ |
śivadvārē dvāḥsthō nr̥pa iva sadā bhūpatigr̥hē
sthitō bhūtvōmāṅkē śiśugaṇapatirlālanaparaḥ || 22 ||

amuṣmin santuṣṭē gajavadana ēvāpi vibudhē
tatastē santuṣṭāstribhuvanagatāḥ syurbudhagaṇāḥ |
dayālurhērambō na ca bhavati yasmiṁśca puruṣē
vr̥thā sarvaṁ tasya prajananamataḥ sāndratamasi || 23 ||

varēṇyō bhūśuṇḍirbhr̥gugurukujā mudgalamukhā
hyapārāstadbhaktā japahavanapūjāstutiparāḥ |
gaṇēśō:’yaṁ bhaktapriya iti ca sarvatra gaditaṁ
vibhaktiryatrāstē svayamapi sadā tiṣṭhati gaṇaḥ || 24 ||

mr̥daḥ kāściddhātōśchadavilikhitā vāpi dr̥ṣadaḥ
smr̥tā vyājānmūrtiḥ pathi yadi bahiryēna sahasā |
aśuddhō:’ddhā draṣṭā pravadati tadāhvāṁ gaṇapatēḥ
śrutā śuddhō martyō bhavati duritādvismaya iti || 25 ||

bahirdvārasyōrdhvaṁ gajavadanavarṣmēndhanamayaṁ
praśastaṁ vā kr̥tvā vividhakuśalaistatra nihatam |
prabhāvāttanmūrtyā bhavati sadanaṁ maṅgalamayaṁ
vilōkyānandastāṁ bhavati jagatō vismaya iti || 26 ||

sitē bhādrē māsē pratiśaradi madhyāhnasamayē
mr̥dō mūrtiṁ kr̥tvā gaṇapatitithau ḍhuṇḍhisadr̥śīm |
samarcatyutsāhaḥ prabhavati mahān sarvasadanē
vilōkyānandastāṁ prabhavati nr̥ṇāṁ vismaya iti || 27 ||

tathā hyēkaḥ ślōkō varayati mahimnō gaṇapatēḥ
kathaṁ sa ślōkē:’smin stuta iti bhavētsamprapatitē |
smr̥taṁ nāmāsyaikaṁ sakr̥didamanantāhvayasamaṁ
yatō yasyaikasya stavanasadr̥śaṁ nānyadaparam || 28 ||

gajavadana vibhō yadvarṇitaṁ vaibhavaṁ tē
tviha januṣi mamētthaṁ cāru taddarśayāśu |
tvamasi ca karuṇāyāḥ sāgaraḥ kr̥tsnadātā-
-pyati tava bhr̥takō:’haṁ sarvadā cintakō:’smi || 29 ||

sustōtraṁ prapaṭhatu nityamētadēva
svānandaṁ prati gamanē:’pyayaṁ sumārgaḥ |
sañcintyaṁ svamanasi tatpadāravindaṁ
sthāpyāgrē stavanaphalaṁ natīḥ kariṣyē || 30 ||

gaṇēśadēvasya māhātmyamēta-
-dyaḥ śrāvayēdvāpi paṭhēcca tasya |
klēśā layaṁ yānti labhēcca śīghraṁ
strīputravidyārthagr̥haṁ ca muktim || 31 ||

iti śrīpuṣpadantaviracitaṁ śrīgaṇēśamahimnaḥ stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed