Sri Ganesha Kavacham – śrī gaṇēśa kavacam


gauryuvāca |
ēṣō:’ticapalō daityānbālyē:’pi nāśayatyahō |
agrē kiṁ karma kartēti na jānē munisattama || 1 ||

daityā nānāvidhā duṣṭāḥ sādhudēvadruhaḥ khalāḥ |
atō:’sya kaṇṭhē kiñcittvaṁ rakṣārthaṁ baddhumarhasi || 2 ||

muniruvāca |
dhyāyētsiṁhagataṁ vināyakamamuṁ digbāhumādyē yugē
trētāyāṁ tu mayūravāhanamamuṁ ṣaḍbāhukaṁ siddhidam |
dvāpārē tu gajānanaṁ yugabhujaṁ raktāṅgarāgaṁ vibhuṁ
turyē tu dvibhujaṁ sitāṅgaruciraṁ sarvārthadaṁ sarvadā || 3 ||

vināyakaḥ śikhāṁ pātu paramātmā parātparaḥ |
atisundarakāyastu mastakaṁ sumahōtkaṭaḥ || 4 ||

lalāṭaṁ kaśyapaḥ pātu bhrūyugaṁ tu mahōdaraḥ |
nayanē phālacandrastu gajāsyastvōṣṭhapallavau || 5 ||

jihvāṁ pātu gaṇakrīḍaścibukaṁ girijāsutaḥ |
vācaṁ vināyakaḥ pātu dantān rakṣatu durmukhaḥ || 6 ||

śravaṇau pāśapāṇistu nāsikāṁ cintitārthadaḥ |
gaṇēśastu mukhaṁ kaṇṭhaṁ pātu dēvō gaṇañjayaḥ || 7 ||

skandhau pātu gajaskandhaḥ stanau vighnavināśanaḥ |
hr̥dayaṁ gaṇanāthastu hērambō jaṭharaṁ mahān || 8 ||

dharādharaḥ pātu pārśvau pr̥ṣṭhaṁ vighnaharaḥ śubhaḥ |
liṅgaṁ guhyaṁ sadā pātu vakratuṇḍō mahābalaḥ || 9 ||

gaṇakrīḍō jānujaṅghē ūrū maṅgalamūrtimān |
ēkadantō mahābuddhiḥ pādau gulphau sadā:’vatu || 10 ||

kṣipraprasādanō bāhū pāṇī āśāprapūrakaḥ |
aṅgulīśca nakhānpātu padmahastō:’rināśanaḥ || 11 ||

sarvāṅgāni mayūrēśō viśvavyāpī sadā:’vatu |
anuktamapi yatsthānaṁ dhūmakētuḥ sadā:’vatu || 12 ||

āmōdastvagrataḥ pātu pramōdaḥ pr̥ṣṭhatō:’vatu |
prācyāṁ rakṣatu buddhīśa āgnēyyāṁ siddhidāyakaḥ || 13 ||

dakṣiṇasyāmumāputrō nairr̥tyāṁ tu gaṇēśvaraḥ |
pratīcyāṁ vighnahartā:’vyādvāyavyāṁ gajakarṇakaḥ || 14 ||

kaubēryāṁ nidhipaḥ pāyādīśānyāmīśanandanaḥ |
divā:’vyādēkadantastu rātrau sandhyāsu vighnahr̥t || 15 ||

rākṣasāsurabhētālagrahabhūtapiśācataḥ |
pāśāṅkuśadharaḥ pātu rajaḥsattvatamaḥ smr̥tīḥ || 16 ||

jñānaṁ dharmaṁ ca lakṣmīṁ ca lajjāṁ kīrtiṁ tathā kulam |
vapurdhanaṁ ca dhānyaṁ ca gr̥hāndārānsutānsakhīn || 17 ||

sarvāyudhadharaḥ pautrānmayūrēśō:’vatātsadā |
kapilō:’jāvikaṁ pātu gajāśvānvikaṭō:’vatu || 18 ||

bhūrjapatrē likhitvēdaṁ yaḥ kaṇṭhē dhārayētsudhīḥ |
na bhayaṁ jāyatē tasya yakṣarakṣaḥpiśācataḥ || 18 ||

trisandhyaṁ japatē yastu vajrasāratanurbhavēt |
yātrākālē paṭhēdyastu nirvighnēna phalaṁ labhēt || 20 ||

yuddhakālē paṭhēdyastu vijayaṁ cāpnuyāddhruvam |
māraṇōccāṭanākarṣastambhamōhanakarmaṇi || 21 ||

saptavāraṁ japēdētaddinānāmēkaviṁśatiḥ |
tattatphalamavāpnōti sādhakō nātra saṁśayaḥ || 22 ||

ēkaviṁśativāraṁ ca paṭhēttāvaddināni yaḥ |
kārāgr̥hagataṁ sadyō rājñā vadhyaṁ ca mōcayēt || 23 ||

rājadarśanavēlāyāṁ paṭhēdētattrivārataḥ |
sa rājānaṁ vaśaṁ nītvā prakr̥tīśca sabhāṁ jayēt || 24 ||

idaṁ gaṇēśakavacaṁ kaśyapēna samīritam |
mudgalāya ca tēnātha māṇḍavyāya maharṣayē || 25 ||

mahyaṁ sa prāha kr̥payā kavacaṁ sarvasiddhidam |
na dēyaṁ bhaktihīnāya dēyaṁ śraddhāvatē śubham || 26 ||

anēnāsya kr̥tā rakṣā na bādhā:’sya bhavētkvacit |
rākṣasāsurabhētāladaityadānavasambhavā || 27 ||

iti śrīgaṇēśapurāṇē uttarakhaṇḍē bālakrīḍāyāṁ ṣaḍaśītitamē:’dhyāyē gaṇēśa kavacam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed