Sri Datta Prabodha – श्री दत्त प्रबोधः


नित्यो हि यस्य महिमा न हि मानमेति
स त्वं महेश भगवन्मघवन्मुखेड्य ।
उत्तिष्ठ तिष्ठदमृतैरमृतैरिवोक्तै-
-र्गीतागमैश्च पुरुधा पुरुधामशालिन् ॥ १ ॥

भक्तेषु जागृहि मुदाऽहिमुदारभावं
तल्पं विधाय सविशेषविशेषहेतो ।
यः शेष एष सकलः सकलः स्वगीतै-
-स्त्वं जागृहि श्रितपते तपते नमस्ते ॥ २ ॥

दृष्ट्वा जनान् विविधकष्टवशान् दयालु-
-स्त्र्यात्मा बभूव सकलार्तिहरोऽत्र दत्तः ।
अत्रेर्मुनेः सुतपसोऽपि फलं च दातुं
बुद्ध्यस्व स त्वमिह यन्महिमानियत्तः ॥ ३ ॥

आयात्यशेषविनुतोऽप्यवगाहनाय
दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वाम् ।
क्षेत्रे तथैव कुरुसञ्ज्ञक एत्य सिद्धा-
-स्तस्थुस्तवाचमनदेश इनोदयात्प्राक् ॥ ४ ॥

सन्ध्यामुपासितमजोऽप्यधुनाऽऽगमिष्य-
-त्याकाङ्क्षते कृतिजनः प्रतिवीक्षते त्वाम् ।
कृष्णातटेऽपि नरसिंहसुवाटिकायां
सारार्तिकः कृतिजनः प्रतिवीक्षते त्वाम् ॥ ५ ॥

गान्धर्वसञ्ज्ञकपुरेऽपि सुभाविकास्ते
ध्यानार्थमत्र भगवान् समुपैष्यतीति ।
मत्वास्थुराचरितसन्नियताप्लवाद्या
उत्तिष्ठ देव भगवन्नत एव शीघ्रम् ॥ ६ ॥

पुत्री दिवः खगगणान् सुचिरं प्रसुप्तान्
उत्पातयत्यरुणगा अधिरुह्य तूषाः ।
काषायवस्त्रमपिधानमपावृणूद्यन्
तार्क्ष्याग्रजोऽयमवलोकय तं पुरस्तात् ॥ ७ ॥

शाटीनिभाभ्रपटलानि तवेन्द्रकाष्ठा-
-भागं यतीन्द्र रुरुधुर्गरुडाग्रजोऽतः ।
अस्माभिरीश विदितो ह्युदितोऽयमेवं
चन्द्रोऽपि ते मुखरुचिं चिरगां जहाति ॥ ८ ॥

द्वारेऽर्जुनस्तव च तिष्ठति कार्तवीर्यः
प्रह्लाद एष यदुरेष मदालसाजः ।
त्वां द्रष्टुकाम इतरे मुनयोऽपि चाहं
उत्तिष्ठ दर्शय निजं सुमुखं प्रसीद ॥ ९ ॥

एवं प्रबुद्ध इव संस्तवनादभूत्स
मालां कमण्डलुमधो डमरुं त्रिशूलम् ।
चक्रं च शङ्खमुपरि स्वकरैर्दधानो
नित्यं स मामवतु भावितवासुदेवः ॥ १० ॥

इति श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्त प्रबोधः ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed