Sri Ayyappa Ashtottara Shatanamavali – श्री अय्यप्प अष्टोत्तरशतनामावलिः


ओं महाशास्त्रे नमः ।
ओं महादेवाय नमः ।
ओं महादेवसुताय नमः ।
ओं अव्ययाय नमः ।
ओं लोककर्त्रे नमः ।
ओं लोकभर्त्रे नमः ।
ओं लोकहर्त्रे नमः ।
ओं परात्पराय नमः ।
ओं त्रिलोकरक्षकाय नमः । ९

ओं धन्विने नमः ।
ओं तपस्विने नमः ।
ओं भूतसैनिकाय नमः ।
ओं मन्त्रवेदिने नमः ।
ओं महावेदिने नमः ।
ओं मारुताय नमः ।
ओं जगदीश्वराय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं अग्रण्ये नमः । १८

ओं श्रीमते नमः ।
ओं अप्रमेयपराक्रमाय नमः ।
ओं सिंहारूढाय नमः ।
ओं गजारूढाय नमः ।
ओं हयारूढाय नमः ।
ओं महेश्वराय नमः ।
ओं नानाशस्त्रधराय नमः ।
ओं अनर्घाय नमः ।
ओं नानाविद्याविशारदाय नमः । २७

ओं नानारूपधराय नमः ।
ओं वीराय नमः ।
ओं नानाप्राणिनिषेविताय नमः ।
ओं भूतेशाय नमः ।
ओं भूतिदाय नमः ।
ओं भृत्याय नमः ।
ओं भुजङ्गाभरणोत्तमाय नमः ।
ओं इक्षुधन्विने नमः ।
ओं पुष्पबाणाय नमः । ३६

ओं महारूपाय नमः ।
ओं महाप्रभवे नमः ।
ओं मायादेवीसुताय नमः ।
ओं मान्याय नमः ।
ओं महानीताय नमः ।
ओं महागुणाय नमः ।
ओं महाशैवाय नमः ।
ओं महारुद्राय नमः ।
ओं वैष्णवाय नमः । ४५

ओं विष्णुपूजकाय नमः ।
ओं विघ्नेशाय नमः ।
ओं वीरभद्रेशाय नमः ।
ओं भैरवाय नमः ।
ओं षण्मुखध्रुवाय नमः ।
ओं मेरुशृङ्गसमासीनाय नमः ।
ओं मुनिसङ्घनिषेविताय नमः ।
ओं देवाय नमः ।
ओं भद्राय नमः । ५४

ओं जगन्नाथाय नमः ।
ओं गणनाथाय नमः ।
ओं गणेश्वराय नमः ।
ओं महायोगिने नमः ।
ओं महामायिने नमः ।
ओं महाज्ञानिने नमः ।
ओं महास्थिराय नमः ।
ओं देवशास्त्रे नमः ।
ओं भूतशास्त्रे नमः । ६३

ओं भीमहासपराक्रमाय नमः ।
ओं नागहाराय नमः ।
ओं नागकेशाय नमः ।
ओं व्योमकेशाय नमः ।
ओं सनातनाय नमः ।
ओं सगुणाय नमः ।
ओं निर्गुणाय नमः ।
ओं नित्याय नमः ।
ओं नित्यतृप्ताय नमः । ७२

ओं निराश्रयाय नमः ।
ओं लोकाश्रयाय नमः ।
ओं गणाधीशाय नमः ।
ओं चतुष्षष्टिकलामयाय नमः ।
ओं ऋग्यजुःसामरूपिणे नमः ।
ओं मल्लकासुरभञ्जनाय नमः ।
ओं त्रिमूर्तये नमः ।
ओं दैत्यमथनाय नमः ।
ओं प्रकृतये नमः । ८१

ओं पुरुषोत्तमाय नमः ।
ओं कालज्ञानिने नमः ।
ओं महाज्ञानिने नमः ।
ओं कामदाय नमः ।
ओं कमलेक्षणाय नमः ।
ओं कल्पवृक्षाय नमः ।
ओं महावृक्षाय नमः ।
ओं विद्यावृक्षाय नमः ।
ओं विभूतिदाय नमः । ९०

ओं संसारतापविच्छेत्त्रे नमः ।
ओं पशुलोकभयङ्कराय नमः ।
ओं रोगहन्त्रे नमः ।
ओं प्राणदात्रे नमः ।
ओं परगर्वविभञ्जनाय नमः ।
ओं सर्वशास्त्रार्थतत्वज्ञाय नमः ।
ओं नीतिमते नमः ।
ओं पापभञ्जनाय नमः ।
ओं पुष्कलापूर्णसम्युक्ताय नमः । ९९

ओं परमात्माय नमः ।
ओं सताङ्गतये नमः ।
ओं अनन्तादित्यसङ्काशाय नमः ।
ओं सुब्रह्मण्यानुजाय नमः ।
ओं बलिने नमः ।
ओं भक्तानुकम्पिने नमः ।
ओं देवेशाय नमः ।
ओं भगवते नमः ।
ओं भक्तवत्सलाय नमः । १०८

इति श्री अय्यप्प अष्टोत्तरशतनामावली ।


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed