Sri Ayyappa Ashtottara Shatanamavali – śrī ayyappa aṣṭōttaraśatanāmāvaliḥ


ōṁ mahāśāstrē namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ mahādēvasutāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ lōkakartrē namaḥ |
ōṁ lōkabhartrē namaḥ |
ōṁ lōkahartrē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ trilōkarakṣakāya namaḥ | 9

ōṁ dhanvinē namaḥ |
ōṁ tapasvinē namaḥ |
ōṁ bhūtasainikāya namaḥ |
ōṁ mantravēdinē namaḥ |
ōṁ mahāvēdinē namaḥ |
ōṁ mārutāya namaḥ |
ōṁ jagadīśvarāya namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ agraṇyē namaḥ | 18

ōṁ śrīmatē namaḥ |
ōṁ apramēyaparākramāya namaḥ |
ōṁ siṁhārūḍhāya namaḥ |
ōṁ gajārūḍhāya namaḥ |
ōṁ hayārūḍhāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ nānāśastradharāya namaḥ |
ōṁ anarghāya namaḥ |
ōṁ nānāvidyāviśāradāya namaḥ | 27

ōṁ nānārūpadharāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ nānāprāṇiniṣēvitāya namaḥ |
ōṁ bhūtēśāya namaḥ |
ōṁ bhūtidāya namaḥ |
ōṁ bhr̥tyāya namaḥ |
ōṁ bhujaṅgābharaṇōttamāya namaḥ |
ōṁ ikṣudhanvinē namaḥ |
ōṁ puṣpabāṇāya namaḥ | 36

ōṁ mahārūpāya namaḥ |
ōṁ mahāprabhavē namaḥ |
ōṁ māyādēvīsutāya namaḥ |
ōṁ mānyāya namaḥ |
ōṁ mahānītāya namaḥ |
ōṁ mahāguṇāya namaḥ |
ōṁ mahāśaivāya namaḥ |
ōṁ mahārudrāya namaḥ |
ōṁ vaiṣṇavāya namaḥ | 45

ōṁ viṣṇupūjakāya namaḥ |
ōṁ vighnēśāya namaḥ |
ōṁ vīrabhadrēśāya namaḥ |
ōṁ bhairavāya namaḥ |
ōṁ ṣaṇmukhadhruvāya namaḥ |
ōṁ mēruśr̥ṅgasamāsīnāya namaḥ |
ōṁ munisaṅghaniṣēvitāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ bhadrāya namaḥ | 54

ōṁ jagannāthāya namaḥ |
ōṁ gaṇanāthāya namaḥ |
ōṁ gaṇēśvarāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahāmāyinē namaḥ |
ōṁ mahājñāninē namaḥ |
ōṁ mahāsthirāya namaḥ |
ōṁ dēvaśāstrē namaḥ |
ōṁ bhūtaśāstrē namaḥ | 63

ōṁ bhīmahāsaparākramāya namaḥ |
ōṁ nāgahārāya namaḥ |
ōṁ nāgakēśāya namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ saguṇāya namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ nityatr̥ptāya namaḥ | 72

ōṁ nirāśrayāya namaḥ |
ōṁ lōkāśrayāya namaḥ |
ōṁ gaṇādhīśāya namaḥ |
ōṁ catuṣṣaṣṭikalāmayāya namaḥ |
ōṁ r̥gyajuḥsāmarūpiṇē namaḥ |
ōṁ mallakāsurabhañjanāya namaḥ |
ōṁ trimūrtayē namaḥ |
ōṁ daityamathanāya namaḥ |
ōṁ prakr̥tayē namaḥ | 81

ōṁ puruṣōttamāya namaḥ |
ōṁ kālajñāninē namaḥ |
ōṁ mahājñāninē namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ kamalēkṣaṇāya namaḥ |
ōṁ kalpavr̥kṣāya namaḥ |
ōṁ mahāvr̥kṣāya namaḥ |
ōṁ vidyāvr̥kṣāya namaḥ |
ōṁ vibhūtidāya namaḥ | 90

ōṁ saṁsāratāpavicchēttrē namaḥ |
ōṁ paśulōkabhayaṅkarāya namaḥ |
ōṁ rōgahantrē namaḥ |
ōṁ prāṇadātrē namaḥ |
ōṁ paragarvavibhañjanāya namaḥ |
ōṁ sarvaśāstrārthatatvajñāya namaḥ |
ōṁ nītimatē namaḥ |
ōṁ pāpabhañjanāya namaḥ |
ōṁ puṣkalāpūrṇasamyuktāya namaḥ | 99

ōṁ paramātmāya namaḥ |
ōṁ satāṅgatayē namaḥ |
ōṁ anantādityasaṅkāśāya namaḥ |
ōṁ subrahmaṇyānujāya namaḥ |
ōṁ balinē namaḥ |
ōṁ bhaktānukampinē namaḥ |
ōṁ dēvēśāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhaktavatsalāya namaḥ | 108

iti śrī ayyappa aṣṭōttaraśatanāmāvalī |


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed