Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahāśāstā mahādēvō mahādēvasutō:’vyayaḥ |
lōkakartā lōkabhartā lōkahartā parātparaḥ || 1 ||
trilōkarakṣakō dhanvī tapasvī bhūtasainikaḥ |
mantravēdī mahāvēdī mārutō jagadīśvaraḥ || 2 ||
lōkādhyakṣō:’graṇīḥ śrīmānapramēyaparākramaḥ |
siṁhārūḍhō gajārūḍhō hayārūḍhō mahēśvaraḥ || 3 ||
nānāśastradharō:’narghō nānāvidyāviśāradaḥ |
nānārūpadharō vīrō nānāprāṇiniṣēvitaḥ || 4 ||
bhūtēśō bhūtidō bhr̥tyō bhujaṅgābharaṇōttamaḥ |
ikṣudhanvī puṣpabāṇō mahārūpō mahāprabhuḥ || 5 ||
māyādēvīsutō mānyō mahānītō mahāguṇaḥ |
mahāśaivō mahārudrō vaiṣṇavō viṣṇupūjakaḥ || 6 ||
vighnēśō vīrabhadrēśō bhairavō ṣaṇmukhadhruvaḥ | [priyaḥ]
mēruśr̥ṅgasamāsīnō munisaṅghaniṣēvitaḥ || 7 ||
dēvō bhadrō jagannāthō gaṇanāthō gaṇēśvaraḥ |
mahāyōgī mahāmāyī mahājñānī mahāsthiraḥ || 8 ||
dēvaśāstā bhūtaśāstā bhīmahāsaparākramaḥ |
nāgahārō nāgakēśō vyōmakēśaḥ sanātanaḥ || 9 ||
saguṇō nirguṇō nityō nityatr̥ptō nirāśrayaḥ |
lōkāśrayō gaṇādhīśaścatuṣṣaṣṭikalāmayaḥ || 10 ||
r̥gyajuḥsāmarūpī ca mallakāsurabhañjanaḥ |
trimūrtirdaityamathanō prakr̥tiḥ puruṣōttamaḥ || 11 ||
kālajñānī mahājñānī kāmadaḥ kamalēkṣaṇaḥ |
kalpavr̥kṣō mahāvr̥kṣō vidyāvr̥kṣō vibhūtidaḥ || 12 ||
saṁsāratāpavicchēttā paśulōkabhayaṅkaraḥ |
rōgahantā prāṇadātā paragarvavibhañjanaḥ || 13 ||
sarvaśāstrārthatatvajñō nītimān pāpabhañjanaḥ |
puṣkalāpūrṇasamyuktō paramātmā satāṅgatiḥ || 14 ||
anantādityasaṅkāśaḥ subrahmaṇyānujō balī |
bhaktānukampī dēvēśō bhagavān bhaktavatsalaḥ || 15 ||
iti śrī ayyappa aṣṭōttaraśatanāma stōtram |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.