Sri Ayyappa Ashtottara Satanama stotram – śrī ayyappāṣṭōttaraśatanāma stōtram


mahāśāstā mahādēvō mahādēvasutō:’vyayaḥ |
lōkakartā lōkabhartā lōkahartā parātparaḥ || 1 ||

trilōkarakṣakō dhanvī tapasvī bhūtasainikaḥ |
mantravēdī mahāvēdī mārutō jagadīśvaraḥ || 2 ||

lōkādhyakṣō:’graṇīḥ śrīmānapramēyaparākramaḥ |
siṁhārūḍhō gajārūḍhō hayārūḍhō mahēśvaraḥ || 3 ||

nānāśastradharō:’narghō nānāvidyāviśāradaḥ |
nānārūpadharō vīrō nānāprāṇiniṣēvitaḥ || 4 ||

bhūtēśō bhūtidō bhr̥tyō bhujaṅgābharaṇōttamaḥ |
ikṣudhanvī puṣpabāṇō mahārūpō mahāprabhuḥ || 5 ||

māyādēvīsutō mānyō mahānītō mahāguṇaḥ |
mahāśaivō mahārudrō vaiṣṇavō viṣṇupūjakaḥ || 6 ||

vighnēśō vīrabhadrēśō bhairavō ṣaṇmukhadhruvaḥ | [priyaḥ]
mēruśr̥ṅgasamāsīnō munisaṅghaniṣēvitaḥ || 7 ||

dēvō bhadrō jagannāthō gaṇanāthō gaṇēśvaraḥ |
mahāyōgī mahāmāyī mahājñānī mahāsthiraḥ || 8 ||

dēvaśāstā bhūtaśāstā bhīmahāsaparākramaḥ |
nāgahārō nāgakēśō vyōmakēśaḥ sanātanaḥ || 9 ||

saguṇō nirguṇō nityō nityatr̥ptō nirāśrayaḥ |
lōkāśrayō gaṇādhīśaścatuṣṣaṣṭikalāmayaḥ || 10 ||

r̥gyajuḥsāmarūpī ca mallakāsurabhañjanaḥ |
trimūrtirdaityamathanō prakr̥tiḥ puruṣōttamaḥ || 11 ||

kālajñānī mahājñānī kāmadaḥ kamalēkṣaṇaḥ |
kalpavr̥kṣō mahāvr̥kṣō vidyāvr̥kṣō vibhūtidaḥ || 12 ||

saṁsāratāpavicchēttā paśulōkabhayaṅkaraḥ |
rōgahantā prāṇadātā paragarvavibhañjanaḥ || 13 ||

sarvaśāstrārthatatvajñō nītimān pāpabhañjanaḥ |
puṣkalāpūrṇasamyuktō paramātmā satāṅgatiḥ || 14 ||

anantādityasaṅkāśaḥ subrahmaṇyānujō balī |
bhaktānukampī dēvēśō bhagavān bhaktavatsalaḥ || 15 ||

iti śrī ayyappa aṣṭōttaraśatanāma stōtram |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed