Harivarasanam (Hariharaatmajaashtakam) – śrī hariharātmajāṣṭakam (harivarāsanaṁ)


harivarāsanaṁ viśvamōhanaṁ
haridadhīśvaraṁ ārādhyapādukam |
arivimardanaṁ nityanartanaṁ
hariharātmajaṁ dēvamāśrayē || 1 ||

śaraṇakīrtanaṁ śaktamānasaṁ
bharaṇalōlupaṁ nartanālasam |
aruṇabhāsuraṁ bhūtanāyakaṁ
hariharātmajaṁ dēvamāśrayē || 2 ||

praṇayasatyakaṁ prāṇanāyakaṁ
praṇatakalpakaṁ suprabhāñcitam |
praṇavamandiraṁ kīrtanapriyaṁ
hariharātmajaṁ dēvamāśrayē || 3 ||

turagavāhanaṁ sundarānanaṁ
varagadāyudhaṁ vēdavarṇitam |
gurukr̥pākaraṁ kīrtanapriyaṁ
hariharātmajaṁ dēvamāśrayē || 4 ||

tribhuvanārcitaṁ dēvatātmakaṁ
trinayanaprabhuṁ divyadēśikam |
tridaśapūjitaṁ cintitapradaṁ
hariharātmajaṁ dēvamāśrayē || 5 ||

bhavabhayāpahaṁ bhāvukāvahaṁ
bhuvanamōhanaṁ bhūtibhūṣaṇam |
dhavalavāhanaṁ divyavāraṇaṁ
hariharātmajaṁ dēvamāśrayē || 6 ||

kalamr̥dusmitaṁ sundarānanaṁ
kalabhakōmalaṁ gātramōhanam |
kalabhakēsarī-vājivāhanaṁ
hariharātmajaṁ dēvamāśrayē || 7 ||

śritajanapriyaṁ cintitapradaṁ
śrutivibhūṣaṇaṁ sādhujīvanam |
śrutimanōharaṁ gītalālasaṁ
hariharātmajaṁ dēvamāśrayē || 8 ||

śaraṇaṁ ayyappā svāmi śaraṇaṁ ayyappā |
śaraṇaṁ ayyappā svāmi śaraṇaṁ ayyappā |

|| iti śrī hariharātmajāṣṭakaṁ sampūrṇam ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed