Gowri Pooja Vidhanam – श्री गौरी षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ।

श्री महागणपति पूजा(पसुपु गणपति पूजा) पश्यतु ।

पुनः सङ्कल्पं –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम मनोवाञ्छाफल सिद्ध्यर्थं श्री गौरी देवतामुद्दिश्य श्री गौरी देवता प्रीत्यर्थं यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ।

प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒ः
पुन॑ः प्रा॒णमि॒ह नो॓ धेहि॒ भोग॓म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॓न्त॒
मनु॑मते मृ॒डया॓ नः स्व॒स्ति ॥
अ॒मृत॒ं वै प्रा॒णा अ॒मृत॒माप॑ः
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्रीमहागौरीं साङ्गं सायुधं सवाहनं सशक्ति पतिपुत्र परिवार समेतं श्रीमहागौरी देवतां आवाहयामि स्थापयामि पूजयामि ।
स्थिरो भव वरदो भव सुप्रसन्नो भव स्थिरासनं कुरु ।

ध्यानम् –
ओङ्कारपञ्जरशुकीं उपनिषदुद्यानकेलि कलकण्ठीम् ।
आगम विपिन मयूरीं आर्यां अन्तर्विभावयेद्गौरीम् ॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मृताम् ॥
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव चेन्द्राणि चामुण्डा सप्तमातरः ॥

श्री महागौरी देवतायै नमः ध्यायामि ।

आवाहनं –
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
श्री महागौरी देवतायै नमः आवाहयामि ।

आसनं –
भवानि त्वं महादेवि सर्वसौभाग्यदायिनी ।
अनेकरत्नसम्युक्तमासनं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः नवरत्नखचित स्वर्णसिंहासनं समर्पयामि ।

पाद्यं –
सुचारुशीतलं दिव्यं नानागन्धसुवासितम् ।
पाद्यं गृहाण देवेशि महागौरी नमोऽस्तु ते ॥
श्री महागौरी देवतायै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यं –
श्रीपार्वति महाभागे शङ्करप्रियवादिनि ।
अर्घ्यं गृहाण कल्याणि भर्त्रासहपत्रिव्रते ॥
श्री महागौरी देवतायै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनं –
गङ्गातोयं समानीतं सुवर्णकलशे स्थितम् ।
आचम्यतां महाभागे रुद्रेण सहितेऽनघे ॥
श्री महागौरी देवतायै नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कं –
कांस्ये कांस्येन पिहितो दधिमध्वाज्यसम्युतः ।
मधुपर्को मयानीतः पूजार्थं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः मधुपर्कं समर्पयामि ।

पञ्चामृतस्नानं –
पञ्चामृतं मयानीतं पयोदधिघृतं मधु ।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदक स्नानं –
गङ्गा सरस्वती रेवा कावेरी नर्मदा जलैः ।
स्नापितासि मया देवि तथा शान्तं कुरुष्व मे ॥
श्री महागौरी देवतायै नमः स्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।

वस्त्रं –
पट्‍टयुग्मं मया दत्तं कञ्चुकेन समन्वितम् ।
परिधेहि कृपां कृत्वा मातर्दुर्गार्तिनाशिनी ॥
श्री महागौरी देवतायै नमः वस्त्रयुग्मं समर्पयामि ।

सौभाग्य सूत्रं –
सौभाग्य सूत्रं वरदे सुवर्णमणिसम्युतम् ।
कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥
श्री महागौरी देवतायै नमः सौभाग्य सूत्रं समर्पयामि ।

गन्धं –
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः श्रीगन्धं समर्पयामि ।

अक्षतान् –
अक्षतान् धवलाकारान् शालीयान् तण्डुलान् शुभान् ।
अक्षतानि मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः अक्षतान् समर्पयामि ।

हरिद्राचूर्णं –
हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनि ।
तस्मात् त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे ॥
श्री महागौरी देवतायै नमः हरिद्रा चूर्णं समर्पयामि ।

कुङ्कुम विलेपनं –
कुङ्कुमं कामदं दिव्यं कामिनीकामसम्भवम् ।
कुङ्कुमेनार्चिता देवी कुङ्कुमं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः कुङ्कुम विलेपनं समर्पयामि ।

सिन्दूरं –
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् ।
अर्पितं ते मया भक्त्या प्रसीद परमेश्वरि ॥
श्री महागौरी देवतायै नमः सिन्दूरं समर्पयामि ।

कज्जलं –
चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् ।
कर्पूरज्योतिसमुत्पन्नं गृहाण जगदम्बिके ॥
श्री महागौरी देवतायै नमः नेत्रायोः कज्जलं समर्पयामि ।

आभूषणं –
हारकङ्कणकेयूरमेखलाकुण्डलादिभिः ।
रत्नाढ्यं हीरकोपेतं भूषणं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः नानाविध आभूषणानि समर्पयामि ।

पुष्पाणि –
माल्यादि च सुगन्धीनि मालत्यादीनि चाम्बिके ।
मयाहृतानि पुष्पाणि प्रतिगृह्णीष्व शाङ्करी ॥

ओं श्रीं गौर्यै नमः ।
ओं श्रीं पद्मायै नमः ।
ओं श्रीं शच्यै नमः ।
ओं श्रीं मेधायै नमः ।
ओं श्रीं सावित्रै नमः ।
ओं श्रीं विजयायै नमः ।
ओं श्रीं जयायै नमः ।
ओं श्रीं देवसेनायै नमः ।
ओं श्रीं स्वधायै नमः ।
ओं श्रीं स्वाहायै नमः ।
ओं श्रीं मात्रे नमः ।
ओं श्रीं लोकमात्रे नमः ।
ओं श्रीं धृत्यै नमः ।
ओं श्रीं पुष्ट्यै नमः ।
ओं श्रीं तुष्ट्यै नमः ।
ओं श्रीं आत्मनः कुलदेवतायै नमः ।
ओं श्रीं ब्राह्म्यै नमः ।
ओं श्रीं माहेश्वर्यै नमः ।
ओं श्रीं कौमार्यै नमः ।
ओं श्रीं वैष्णव्यै नमः ।
ओं श्रीं वाराह्यै नमः ।
ओं श्रीं इन्द्राण्यै नमः ।
ओं श्रीं चामुण्डायै नमः ।
ओं श्रीं महागौर्यै नमः ।
श्री महागौरी देवतायै नमः नानाविध परिमल पत्रपुष्पाणि समर्पयामि ।

धूपं –
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः धूपमाघ्रापयामि ।

दीपं –
श्वेतार्द्रवर्ति सम्युक्तं गोघृतेन समन्वितम् ।
दीपं गृहाण शर्वाणि भक्तानां ज्ञानदायिनि ॥
श्री महागौरी देवतायै नमः दीपं दर्शयामि ।
धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यं –
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।
मया निवेदितं तुभ्यं नैवेद्यं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॑स्सुव॑ः । तत्स॑वितु॒र्वरे॓ण्य॒म् ।
भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑ः प्रचो॒दया॓त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा॓ । ओं अ॒पा॒नाय॒ स्वाहा॓ ।
ओं व्या॒नाय॒ स्वाहा॓ । ओं उ॒दा॒नाय॒ स्वाहा॓ ।
ओं स॒मा॒नाय॒ स्वाहा॓ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।

ऋतुफलं –
इदं फलं मया देवि स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
श्री महागौरी देवतायै नमः ऋतुफलानि समर्पयामि ।

ताम्बूलं –
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलालवङ्गसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्री महागौरी देवतायै नमः ताम्बूलं समर्पयामि ।

दक्षिणा –
हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतश्शान्तिं प्रयच्छ मे ॥
श्री महागौरी देवतायै नमः सुवर्णपुष्प दक्षिणादीन् समर्पयामि ।

नीराजनं –
कदलीगर्भसंभूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्यमां वरदा भव ॥
श्री महागौरी देवतायै नमः दिव्यकर्पूर मङ्गल नीराजनं समर्पयामि ।
आचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पं –
पुष्पाञ्जलि गृहाणेदमिष्टसौभाग्यदायिनि ।
शृति स्मृतिपुराणादि सर्वविद्या स्वरूपिणि ॥
श्री महागौरी देवतायै नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणा –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि मां कृपया देवि शरणागतवत्सले ॥
अन्यथा शरणं नासि त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥
श्री महागौरी देवतायै नमः आत्मप्रदक्षिण त्रयं समर्पयामि ।

नमस्कारं –
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
श्री महागौरी देवतायै नमः नमस्कारान् समर्पयामि ।

क्षमा याचना –
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥
साधुवाऽसाधुवा कर्म यद्यदाचरितं मया ।
तत्सर्वं कृपया देवि गृहाणाराधनं मम ॥
ज्ञानतोऽज्ञानतो वाऽपि यन्मयाऽऽचरितं शिवे ।
तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दसोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
श्री महागौरी देवतायै नमः क्षमायाचनां समर्पयामि ।

प्रसन्नार्घ्यं –
हिमवद्भूधरसुते गौरि चन्द्रवरानने ।
गृहाणार्घ्यं मयादत्तं सम्पद्गौरि नमोऽस्तु ते ॥
श्री महागौरी देवतायै नमः कुङ्कुमपुष्पाक्षत सहित प्रसन्नार्घ्यं समर्पयामि ।

प्रार्थना –
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
पुत्रान् देहि धनं देहि सौभाग्यं देहि सुव्रते ।
अन्यांश्च सर्वकामांश्च देही देवि नमोऽस्तु ते ॥
प्रातः प्रभृति सायान्तं सायादि प्रातरं ततः ।
यत्करोमि जगद्योने तदस्तु तवपूजनम् ॥
श्री महागौरी देवतायै नमः प्रार्थनं समर्पयामि ।

पुनः पूजा –
छत्रं आच्छादयामि । चामरैर्वीजयामि ।
दर्पणं दर्शयामि । गीतं श्रावयामि ।
नृत्यं दर्शयामि । वाद्यं घोषयामि ।
आन्दोलिकामारोपयामि । अश्वानारोपयामि ।
गजानारोपयामि ।
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार पूजां समर्पयामि ।

समर्पणं –
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥
अनया ध्यानावहनादि षोडशोपचार पूजया भगवती सर्वदेवात्मिका श्रीमहागौरी सुप्रीता सुप्रसन्ना वरदा भवतु ॥

उद्वासनं –
यान्तुदेवगणाः सर्वे पूजामादाय मामकीम् ।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥
श्रीमहागौरीं यथास्थानमुद्वासयामि ।
शोभनार्थं पुनरागमनाय च ॥

सर्वं श्रीमहागौरी देवता चरणारविन्दार्पणमस्तु ।

ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed