Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कृष्णस्य तस्यारणितः शुकाख्य-
-स्तव प्रसादादजनिष्ट पुत्रः ।
हृष्टो मुनिर्मङ्गलकर्म चक्रे
तत्रादितेया ववृषुः सुमानि ॥ ७-१ ॥
केचिज्जगुः केचन वाद्यघोषं
चक्रुश्च नाके ननृतुः स्त्रियश्च ।
वायुर्ववौ स्पर्शसुखः सुगन्धः
शुकोद्भवे सर्वजनाः प्रहृष्टाः ॥ ७-२ ॥
बालः स सद्यो ववृधे सुचेता
बृहस्पतेरात्तसमस्तविद्यः ।
दत्वा विनीतो गुरुदक्षिणां च
प्रत्यागतो हर्षयति स्म तातम् ॥ ७-३ ॥
युवानमेकान्ततपःप्रवृत्तं
व्यासः कदाचिच्छुकमेवमूचे ।
वेदांश्च शास्त्राणि च वेत्सि पुत्र
कृत्वा विवाहं भव सद्गृहस्थः ॥ ७-४ ॥
सर्वाश्रमाणां कवयो विशिष्टा
गृहाश्रमं श्रेष्ठतरं वदन्ति ।
तमाश्रितस्तिष्ठति लोक एष
यजस्व देवान् विधिवत्पितॄंश्च ॥ ७-५ ॥
तवास्तु सत्पुत्र ऋणादहं च
मुच्येय मां त्वं सुखिनं कुरुष्व ।
पुत्रः सुखायात्र परत्र च स्या-
-त्त्वां पुत्र तीव्रैरलभे तपोभिः ॥ ७-६ ॥
किञ्च प्रमाथीनि सदेन्द्रियाणि
हरन्ति चित्तं प्रसभं नरस्य ।
पश्यन् पिता मे जननीं तपस्वी
पराशरोऽपि स्मरमोहितोऽभूत् ॥ ७-७ ॥
य आश्रमादाश्रममेति तत्त-
-त्कर्माणि कुर्वन् स सुखी सदा स्यात् ।
गृहाश्रमो नैव च बन्धहेतु-
-स्त्वया च धीमन् क्रियतां विवाहः ॥ ७-८ ॥
एवं ब्रुवाणोऽपि शुकं विवाहा-
-द्यसक्तमाज्ञाय पितेव रागी ।
पुराणकर्ता च जगद्गुरुः स
मायानिमग्नोऽश्रुविलोचनोऽभूत् ॥ ७-९ ॥
भोगेषु मे निस्पृहताऽस्तु मातः
प्रलोभितो मा करवाणि पापम् ।
मा बाधतां मां तव देवि माया
मायाधिनाथे सततं नमस्ते ॥ ७-१० ॥
अष्टम दशकम् (८) – परमज्ञानोपदेशम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.