Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्वदिच्छया देवि पुलस्त्यवाचा
पराशराद्विष्णुपुराणकर्तुः ।
मुनेर्हरिर्लोकहिताय दीपा-
-द्यथा प्रदीपोऽजनि कृष्णनामा ॥ ६-१ ॥
वेदं चतुर्धा व्यदधत्स कृष्ण-
-द्वैपायनो व्यास इति प्रसिद्धः ।
वेदान्तसूत्राणि पुराणजालं
महेतिहासं च महांश्चकार ॥ ६-२ ॥
तपः प्रवृत्तः कलविङ्कपोतं
मात्रा स संलालितमाश्रमान्ते ।
पश्यन्नधन्यामनपत्यतां स्वां
सपुत्रभाग्यातिशयं च दध्यौ ॥ ६-३ ॥
सत्पुत्रलाभाय तपश्चिकीर्षु-
-स्तीव्रं महामेरुसमीपमेत्य ।
आराधनीयः क इति क्षणं स
चिन्तातुरो लोकगुरुः स्थितोऽभूत् ॥ ६-४ ॥
श्रीनारदस्तत्र समागतस्त्व-
-त्कृपाकटाक्षाङ्कुरवन्महर्षिः ।
अर्घ्यादिसम्पूजित आसनस्थो
व्यासेन पृष्टः प्रहसन्निवाह ॥ ६-५ ॥
किं चिन्तया कृष्ण भजस्व देवीं
कृपावती वाञ्छितदानदक्षा ।
अहेतुरेषा खलु सर्वहेतु-
-र्निरस्तसाम्यातिशया निरीहा ॥ ६-६ ॥
सैषा महाशक्तिरिति प्रसिद्धा
यदाज्ञया ब्रह्मरमेशरुद्राः ।
ब्रह्माण्डसर्गस्थितिसंहृतीश्च
कुर्वन्ति काले न च ते स्वतन्त्राः ॥ ६-७ ॥
यस्याश्च ते शक्तिभिरेव सर्व-
-कर्माणि कुर्वन्ति सुरासुराद्याः ।
मर्त्या मृगाः कृष्ण पतत्रिणश्च
शक्तेर्विधेयाः क इहाविधेयः ॥ ६-८ ॥
प्रत्यक्षमुख्यैर्न च सा प्रमाणै-
-र्ज्ञेया तपोभिः कठिनैर्व्रतैश्च ।
न वेदशास्त्राध्ययनेन चापि
भक्त्यैव जानाति पुमान् महेशीम् ॥ ६-९ ॥
तामेव भक्त्या सततं भजस्व
सर्वार्थदां कृष्ण तवास्तु भद्रम् ।
इत्यूचुषि ब्रह्मसुते गते स
व्यासस्तपोऽर्थं गिरिमारुरोह ॥ ६-१० ॥
इहास्मि पर्याकुलचित्तवृत्ति-
-र्गुरुं न पश्यामि महत्तमं च ।
सन्मार्गतो मां नय विश्वमातः
प्रसीद मे त्वां शरणं व्रजामि ॥ ६-११ ॥
सप्तम दशकम् (७) – शुकोत्पत्तिः >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.