Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जाता सुतेला मनुसप्तमस्य
सम्प्रार्थितोऽनेन मुनिर्वसिष्ठः ।
शम्भोः कटाक्षेण सुतां कुमारं
चक्रे स कालेन बभूव राजा ॥ ५-१ ॥
सुद्युम्ननामा मृगयाविहारी
गतो हयारूढ इलावृतं सः ।
स्त्रीत्वं पुनः प्राप्य सुतं हिमांशो-
-र्वव्रे पतिं पुत्रमसूत चैषा ॥ ५-२ ॥
न्यवेदयत्सा गुरवे वसिष्ठा-
-यैषा कदाचिन्निजपुंस्त्वकामम् ।
तत्साधनार्थं हरमेव दध्यौ
मुनिः प्रसन्नस्तमुवाच शम्भुः ॥ ५-३ ॥
इलावृतं मा पुरुषः प्रयातु
प्रयाति चेत्सोऽस्त्वबला तदैव ।
एवं मया निश्चितमेव सौम्य
गौर्याः प्रसादाय भवान् प्रियो मे ॥ ५-४ ॥
न पक्षभेदोऽत्र ममास्ति गौरी
भवांश्च तृप्तौ भवतां मदीयौ ।
इतः परं तस्य मनोरपत्यं
मासं पुमान् स्याद्वनिता च मासम् ॥ ५-५ ॥
एवं शिवोक्तेन मनोरपत्यं
लब्ध्वा च पुंस्त्वं धरणीं शशास ।
स्त्रीत्वे च हर्म्येषु निनाय कालं
जनो न चैनं नृपमभ्यनन्दत् ॥ ५-६ ॥
पुरूरवस्यात्मसुतेऽर्पयित्वा
राज्यं विरक्तो वनमेत्य भूपः ।
श्रीनारदाल्लब्धनवार्णमन्त्रो
भक्त्या स दध्यौ भवतारिणीं त्वाम् ॥ ५-७ ॥
सिंहाधिरूढामरुणाब्जनेत्रां
त्वां सुप्रसन्नामभिवीक्ष्य नत्वा ।
स्तुत्वा च भक्त्या स्थिरपुंस्त्वमेष
लेभेऽथ सायुज्यमवाप चान्ते ॥ ५-८ ॥
शौर्यं न वीर्यं न च पौरुषं मे
नैवास्ति च स्त्रीसहजा तितिक्षा ।
मूढो न जानाम्यशुभं शुभं च
देयं त्वया मे शुभमेव मातः ॥ ५-९ ॥
पश्यानि मातः प्रवरान् गुरुंस्ते
कारुण्यतो मां सुपथा नयन्तु ।
सत्सङ्गसम्भावितचित्तवृत्ति-
-र्भवानि ते देवि नमः प्रसीद ॥ ५-१० ॥
षष्ठ दशकम् (६) – व्यासनारदसमागमम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.