Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
भाग्योदये त्रीणि भवन्ति नूनं
मनुष्यता सज्जनसङ्गमश्च ।
त्वदीयमाहात्म्यकथाश्रुतिश्च
यतः पुमांस्त्वत्पदभक्तिमेति ॥ ३५-१ ॥
ततः प्रसीदस्यखिलार्थकामान्
भक्तस्य यच्छस्यभयं च मातः ।
क्षमां कृतागस्सु करोषि चार्यो-
-रन्योन्यवैरं शमयस्यनीहा ॥ ३५-२ ॥
दुष्कीर्तिभीत्या पृथया कुमार्या
त्यक्तं तटिन्यां सुतमर्कलब्धम् ।
सम्प्रार्थिता त्वं परिपालयन्ती
प्रादर्शयः स्वं करुणाप्रवाहम् ॥ ३५-३ ॥
सुतान् कुरुक्षेत्ररणे हतान् स्वान्
दिदृक्षवे मातृगणाय कृष्णः ।
सम्प्रार्थितस्त्वत्करुणाभिषिक्तः
प्रदर्श्य सर्वान् समतोषयच्च ॥ ३५-४ ॥
वणिक् सुशीलः खलु नष्टवित्तो
व्रतं चरन् प्राङ्नवरात्रमार्यः ।
त्वां देवि सम्पूज्य दरिद्रभावा-
-न्मुक्तः क्रमाद्वित्तसमृद्धिमाप ॥ ३५-५ ॥
देवद्रुहो देवि रणे त्वयैव
दैत्या हता गर्हितधर्मशास्त्राः ।
प्रह्लादमुख्यानसुरान् स्वभक्तान्
देवांश्च सन्त्यक्तरणानकार्षीः ॥ ३५-६ ॥
पुरन्दरे पापतिरोहिते त-
-त्स्थानाधिरूढान्नहुषात्स्मरार्तात् ।
भीता शची त्वां परिपूज्य दृष्ट्वा
पतिं क्रमाद्भीतिविमुक्तिमाप ॥ ३५-७ ॥
शप्तो वसिष्ठेन निमिर्विदेहो
भूत्वाऽपि देवि त्वदनुग्रहेण ।
ज्ञानं परं प्राप निमेः प्रयोगा-
-न्निमेषिणो जीवगणा भवन्ति ॥ ३५-८ ॥
हा भार्गवा लोभविकोपचित्तैः
प्रपीडिता हैहयवंशजातैः ।
हिमाद्रिमाप्ता भवतीं प्रपूज्य
प्रसाद्य भीतेः खलु मुक्तिमापुः ॥ ३५-९ ॥
दस्रौ युवानां च्यवनं पतिं च
समानरूपानभिदृश्य मुग्धा ।
सती सुकन्या तव संस्मृताया
भक्त्या प्रसादात्स्वपतिं व्याजानात् ॥ ३५-१० ॥
सत्यव्रतो विप्रवधूं प्रसह्य
हर्ता निरस्तो जनकेन राज्यात् ।
वसिष्ठशप्तोऽपि तव प्रसादा-
-द्राज्येऽभिषिक्तोऽथ दिवं गतश्च ॥ ३५-११ ॥
हा हा हरिश्चन्द्रनृपो विपत्सु
मग्नः शताक्षीं परदेवतां त्वाम् ।
संस्मृत्य सद्यः स्वविपन्निवृत्तः
कारुण्यतस्ते सुरलोकमाप ॥ ३५-१२ ॥
अगस्त्यपूजां परिगृह्य देवि
विभासि विन्ध्याद्रिनिवासिनी त्वम् ।
द्रक्ष्ये कदा त्वां मम देहि भक्तिं
कारुण्यमूर्ते सततं नमस्ते ॥ ३५-१३ ॥
षट्त्रिंश दशकम् (३६) – मूलप्रकृतिमहिमा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.