Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कश्चित्पुरा मन्त्रमुदीर्य गाय-
-त्रीति प्रसिद्धं दितिजोऽरुणाख्यः ।
चिराय कृत्वा तप आत्मयोनेः
प्रसादितादाप वरानपूर्वान् ॥ ३१-१ ॥
स्त्रीपुम्भिरस्त्रैश्च रणे द्विपादै-
-श्चतुष्पदैश्चाप्युभयात्मकैश्च ।
अवध्यतां देवपराजयं च
लब्ध्वा स दृप्तो दिवमाससाद ॥ ३१-२ ॥
रणे जिता दैत्यभयेन लोक-
-पालैः सह स्वस्वपदानि हित्वा ।
देवा द्रुताः प्राप्य शिवं रिपूणां
सम्यग्वधोपायमचिन्तयंश्च ॥ ३१-३ ॥
तदाऽभवत्काप्यशरीरिणी वा-
-ग्भजेत देवीं शुभमेव वः स्यात् ।
दैत्योऽरुणो वर्धयतीह गाय-
-त्र्युपासनेनात्मबलं त्वधृष्यम् ॥ ३१-४ ॥
यद्येष तं मन्त्रजपं जहाति
स दुर्बलः साध्यवधोऽपि च स्यात् ।
एवं निशम्य त्रिदशैः प्रहृष्टै-
-रभ्यर्थितो देवगुरुः प्रतस्थे ॥ ३१-५ ॥
स प्राप दैत्यं यतिरूपधारी
प्रत्युद्गतो मन्त्रजपातिसक्तम् ।
स्मितार्द्रमूचे कुशली सबन्धु-
-मित्रो भवान् किं जगदेकवीर ॥ ३१-६ ॥
दैत्यस्य ते मन्त्रजपेन किं यो
नूनं बलिष्ठं त्वबलं करोति ।
येनैव देवा अबला रणेषु
त्वया जितास्त्वं स्वहितं कुरुष्व ॥ ३१-७ ॥
संन्यासिनो मन्त्रजपेन राग-
-द्वेषादि जेतुं सततं यतन्ते ।
न त्वं यतिर्नापि मुमुक्षुरर्थ-
-कामातिसक्तस्य जपेन किं ते ॥ ३१-८ ॥
एकं हि मन्त्रं समुपास्वहे द्वौ
तेनासि मित्रं मम तद्वदामि ।
मन्त्रश्च मे मुक्तिद एव तुभ्यं
वृद्धिं न दद्यादयमित्यवेहि ॥ ३१-९ ॥
बृहस्पतावेवमुदीर्य याते
सत्यं तदुक्तं दितिजो विचिन्त्य ।
क्रमाज्जहौ मन्त्रजपं सदा हि
मूढः परप्रोक्तविनेयबुद्धिः ॥ ३१-१० ॥
एवं गुरौ कुर्वति दैत्यभीतैः
कृत्वा तपोयोगजपाध्वरादि ।
जाम्बूनदेश्वर्यमरैः स्तुता त्वं
प्रसादिता प्रादुरभूः कृपार्द्रा ॥ ३१-११ ॥
त्वद्देहजातैर्भ्रमरैरनन्तै-
-र्दैत्यः ससैन्यो विफलास्त्रशस्त्रः ।
दष्टो हतस्त्वं च नुतिप्रसन्ना
पश्यत्सु देवेषु तिरोहिताऽभूः ॥ ३१-१२ ॥
स्वदेहतो वै भ्रमरान् विधात्री
त्वं भ्रामरीति प्रथिता जगत्सु ।
अहो विचित्रास्तव देवि लीलाः
नमो नमस्ते भुवनेशि मातः ॥ ३१-१३ ॥
द्वात्रिंश दशकम् (३२) – यक्ष कथा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.