Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जगत्सु सर्वेषु पुरा विलीने-
-ष्वेकार्णवे शेषतनौ प्रसुप्ते ।
हरौ सुरारी मधुकैटभाख्यौ
महाबलावप्सु विजह्रतुर्द्वौ ॥ ३-१ ॥
समाः सहस्रं यतचित्तवृत्ती
वाग्बीजमन्त्रं वरदे जपन्तौ ।
प्रसादिताया असुरौ भवत्याः
स्वच्छन्दमृत्युत्वमवापतुस्तौ ॥ ३-२ ॥
एकाम्बुधौ तौ तरलोर्मिमाले
निमज्जनोन्मज्जनकेलिलोलौ ।
यदृच्छया वीक्षितमब्जयोनिं
रणोत्सुकावूचतुरिद्धगर्वौ ॥ ३-३ ॥
पद्मासनं वीरवरोपभोग्यं
न भीरुभोग्यं न वराकभोग्यम् ।
मुञ्चेदमद्यैव न यासि चेत्त्वं
प्रदर्शय स्वं युधि शौर्यवत्त्वम् ॥ ३-४ ॥
इदं समाकर्ण्य भयाद्विरिञ्चः
सुषुप्तिनिष्पन्दममोघशक्तिम् ।
प्रबोधनार्थं हरिमिद्धभक्त्या
तुष्टाव नैवाचलदम्बुजाक्षः ॥ ३-५ ॥
अस्पन्दता त्वस्य कयापि शक्त्या
कृतेति मत्वा मतिमान् विरिञ्चः ।
प्रबोधयैनं हरिमेवमुक्त्वा
स्तोत्रैर्विचित्रैर्भवतीमनौषीत् ॥ ३-६ ॥
नुतिप्रसन्नाऽब्जभवस्य तूर्णं
निःसृत्य विष्णोः सकलाङ्गतस्त्वम् ।
दिवि स्थिता तत्क्षणमेव देवो
निद्राविमुक्तो हरिरुत्थितोऽभूत् ॥ ३-७ ॥
अथैष भीतं मधुकैटभाभ्यां
विरिञ्चमालोक्य हरिर्जगाद ।
अलं भयेनाहमिमौ सुरारी
हन्तास्मि शीघ्रं समरेऽत्र पश्य ॥ ३-८ ॥
एवं हरौ वक्तरि तत्र दैत्यौ
रणोत्सुकौ प्रापतुरिद्धगर्वौ ।
तयोरविज्ञाय बलं मुरारि-
-र्युद्धोद्यतोऽभूदजरक्षणार्थम् ॥ ३-९ ॥
बिभेमि रागादिमहारिपुभ्यो
जेतुं यतिष्येऽहमिमान् सुशक्तान् ।
तदर्थशक्तिं मम देहि नित्यं
निद्रालसो मा च भवानि मातः ॥ ३-१० ॥
चतुर्थ दशकम् (४) – मधुकैटभवधम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.