Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दैत्यः पुरा कश्चन दुर्गमाख्यः
प्रसादितात्पद्मभवात्तपोभिः ।
अवैदिकं वैदिकमप्यगृह्णा-
-न्मन्त्रं समस्तं दिविषज्जयैषी ॥ २७-१ ॥
वेदे गृहीते दितिजेन विप्राः
श्रुतिस्थिरा विस्मृतवेदमन्त्राः ।
सान्ध्यानि कर्माण्यपि नैव चक्रुः
क्षितिस्त्ववेदाध्ययना बभूव ॥ २७-२ ॥
हृतेषु मन्त्रेष्वखिलेषु पूजा-
-यज्ञादि भूमौ न कृतं मनुष्यैः ।
सुरा अशक्तास्तदलाभखिन्ना
दैत्येन युद्धे बलिना जिताश्च ॥ २७-३ ॥
त्यक्त्वा दिवं ते गिरिगह्वरेषु
निलीय वर्षाणि बहूनि निन्युः ।
वृष्टेरभावाद्धरणी च शुष्क-
-जलाशया तर्षनिपीडिताऽभूत् ॥ २७-४ ॥
सर्वे तृषार्ताश्च हिमाद्रिमेत्य
त्वां ध्यानपूजानुतिभिर्भजन्तः ।
प्रसादयामासुरनेककोटि-
-ब्रह्माण्डकर्त्रीमखिलार्तिहन्त्रीम् ॥ २७-५ ॥
दृष्टा दयार्द्राक्षिशता त्वमेभिः
कृपाश्रुवर्षैर्नवरात्रमुर्व्याम् ।
जलाशयान्पूर्णजलांश्चकर्थ
जनाः शताक्षीत्यभिधां ददुस्ते ॥ २७-६ ॥
क्षुत्पीडितानां च चराचराणां
सर्वत्र नानाविधमन्नमिष्टम् ।
स्वादूनि मूलानि फलानि चादाः
शाकम्भरीति प्रथिता ततोऽभूः ॥ २७-७ ॥
दैत्यस्तु विज्ञाय समस्तमस्त्र-
-शस्त्रैः ससैन्यः प्रहरन् वपुस्ते ।
रणाङ्गणे सायकविद्धगात्रः
सशब्दमुर्व्यां तरुवत्पपात ॥ २७-८ ॥
स चासुरात्मा खलु वेदमन्त्रान्
चिरं पठंस्त्वामभिवीक्षमाणः ।
गतायुराविश्य परात्मनि त्व-
-य्यवाप मुक्तिं मिषतां सुराणाम् ॥ २७-९ ॥
वेदान्हृतानब्जभवानने त्वं
पुनश्च निक्षिप्य जगत्सुरक्षाम् ।
कृत्वा नुता देवगणैर्नरैश्च
तुष्टा तिरोऽभूः करुणार्द्रनेत्रा ॥ २७-१० ॥
भक्तस्य वै दुर्गतिनाशिनी त्वं
सुखप्रदा दुर्गमहन्त्रि मातः ।
दुर्गेति नाम्ना विदिता च लोके
विचित्ररूपास्तव देवि लीलाः ॥ २७-११ ॥
कोऽप्यस्ति चित्ते मम दुर्गमोऽयं
ज्ञातस्त्वया नैव मया तु देवि ।
यः सन्ततं द्रुह्यति मे तमाशु
संहृत्य मां रक्ष नमो नमस्ते ॥ २७-१२ ॥
अष्टाविंश दशकम् (२८) – शक्त्यवमानदोषम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.