Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सर्वेऽपि जीवा निजकर्मबद्धा
एते षडासन्द्रुहिणस्य पौत्राः ।
तन्निन्दया दैत्यकुले प्रजाताः
पुनश्च शप्ता जनकेन दैवात् ॥ २१-१ ॥
तेनैव ते शौरिसुतत्वमाप्ता
हताश्च कंसेन तु जातमात्राः ।
श्रीनारदेनर्षिवरेण देवि
ज्ञातं पुरावृत्तमिदं समस्तम् ॥ २१-२ ॥
प्राग्दम्पती चादितिकश्यपौ हा
स्वकर्मदोषेण पुनश्च जातौ ।
तौ देवकी शूरसुतौ स्वपुत्र-
-नाशादिभिर्दुःखमवापतुश्च ॥ २१-३ ॥
त्वं देवकीसप्तमगर्भतो वै
गृह्णन्त्यनन्तांशशिशुं स्वशक्त्या ।
निवेश्य रोहिण्युदरे धरण्यां
मर्त्यो भवेत्यच्युतमादिशश्च ॥ २१-४ ॥
प्राक्कर्मदोषात्स सुहृन्मघोनः
क्रुद्धेन शप्तो भृगुणा मुरारिः ।
दयार्हसंसारिदशामवाप्स्यन्
हा देवकीगर्भमथाऽऽविवेश ॥ २१-५ ॥
पूर्णे तु गर्भे हरिरर्धरात्रे
कारागृहे देवकनन्दनायाः ।
जज्ञे सुतेष्वष्टमतामवाप्तः
शौरिर्विमुक्तो निगडैश्च बन्धात् ॥ २१-६ ॥
व्योमोत्थवाक्येन तवैव बालं
गृह्णन्नदृष्टः खलु गेहपालैः ।
निद्रां गतैस्त्वद्विवृतेन शौरि-
-र्द्वारेण यातो बहिरात्ततोषम् ॥ २१-७ ॥
त्वं स्वेच्छया गोपकुले यशोदा-
-नन्दात्मजा स्वापितजीवजाले ।
अजायथा भक्तजनार्तिहन्त्री
सर्वं नियन्त्री सकलार्थदात्री ॥ २१-८ ॥
तव प्रभावाद्वसुदेव एको
गच्छन्नभीतो यमुनामयत्नम् ।
तीर्त्वा नदीं गोकुलमाप तत्र
दास्याः करे स्वं तनयं ददौ च ॥ २१-९ ॥
तयैव दत्तामथ बालिकां त्वा-
-मादाय शीघ्रं स ततो निवृत्तः ।
कारागृहं प्राप्य ददौ प्रियायै
स चाभवत्पूर्ववदेव बद्धः ॥ २१-१० ॥
त्वद्रोदनोत्थापितगेहपालै-
-र्निवेदितो भोजपतिः समेत्य ।
त्वां पादयुग्मग्रहणेन कुर्व-
-न्नधःशिरस्कां निरगाद्गृहान्तात् ॥ २१-११ ॥
स पोथयामास शिलातले त्वां
सद्यः समुत्पत्य करादमुष्य ।
दिवि स्थिता शङ्खगदादिहस्ता
सुरैः स्तुता स्मेरमुखी त्वमात्थ ॥ २१-१२ ॥
वधेन किं मे तव कंस जात-
-स्तवान्तकः क्वाप्यविदूरदेशे ।
मा द्रुह्यतां साधुजनो हितं स्वं
विचिन्तयेत्युक्तवती तिरोऽभूः ॥ २१-१३ ॥
स भोजराट् स्वान्तकनाशनाय
सर्वान् शिशून् हन्तुमरं बलिष्ठान् ।
वत्साघमुख्यानसुरान्नियुज्य
कृतार्थमात्मानममन्यतोच्चैः ॥ २१-१४ ॥
कंसोऽस्ति मे चेतसि कामलोभ-
-क्रोधादिमन्त्रिप्रवरैः समेतः ।
सद्भावहन्ता खलु नन्दपुत्रि
तं नाशय त्वच्चरणं नमामि ॥ २१-१५ ॥
द्वाविंश दशकम् (२२) – कृष्ण कथा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.