स्तोत्रनिधि → वेद सूक्तानि → चतुर्वेदमन्त्राणि ओं अ॒ग्निमी᳚ले...
ओं ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।...
ओं भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते...
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा...
स्तोत्रनिधि → वेद सूक्तानि → आयुष्य सूक्तम् यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → अरुण प्रश्नः (तै।आ।१।०।०) ओं भ॒द्रं...
स्तोत्रनिधि → वेद सूक्तानि → अग्नि सूक्तम् (ऋ।वे।१।१।१) अ॒ग्निमी॑ले...
स्तोत्रनिधि → वेद सूक्तानि → अघमर्षण सूक्तम् हिर॑ण्यशृङ्गं॒ वरु॑णं॒...
स्तोत्रनिधि → वेद सूक्तानि → आ नो भद्राः सूक्तम् आ नो᳚ भ॒द्राः क्रत॑वो...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → रात्रि सूक्तम् (ऋ।वे।१०-१२७) अस्य श्री...
श्री गुरुभ्यो नमः । हरिः ओम् । ब्रह्म॑णे ब्राह्म॒णमाल॑भते । क्ष॒त्त्राय॑...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → मन्त्रपुष्पम् धा॒ता...