Bhu Suktam – भू सूक्तम्


ओं भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुन॑: ।
पि॒तरं॑ च प्र॒यन्त्सुव॑: ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒ द्युभि॑: ॥

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन् महि॒षः सुव॑: ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णाग् श्रोत्रं॒ चक्षु॒र्मन॑: ॥

दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्रीह॒ नो दे॒वी म॒ह्यङ्गी᳚ ।
म॒हीधर॑णी म॒होव्यथि॑ष्ठा-श्शृ॒ङ्गे शृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षिणी᳚ ॥

इन्द्र॑पत्_नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह ।
वा॒यु॒मती॑ जल॒शय॑नी श्रि॒यन्धा॒राजा॑ स॒त्यन्धो॒परि॑मेदिनी ।
श्वो॒परि॑धत्तं॒ परि॑गाय ।
वि॒ष्णु॒प॒त्_नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ओं ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

म॒हीं दे॒वीं विष्णु॑पत्_नी-मजू॒र्याम् । प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः ।
त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् ।

तच्छ्रो॒णैति॒श्रव॑-इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लोकं॒ यज॑मानाय कृण्व॒ती ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Bhu Suktam – भू सूक्तम्

Leave a Reply

error: Not allowed