Bhu Suktam – bhū sūktam


oṃ bhūmi̍rbhū̱mnā dyaurva̍ri̱ṇā’ntari̍kṣaṃ mahi̱tvā |
u̱pasthe̍ te devyadite̱’gnima̍nnā̱da-ma̱nnādyā̱yāda̍dhe ||

ā’yaṅgauḥ pṛśni̍rakramī̱ dasa̍nanmā̱tara̱ṃ puna̍: |
pi̱tara̍ṃ ca pra̱yantsuva̍: ||

tri̱g̱ṃśaddhāma̱ virā̍jati̱ vākpa̍ta̱ṅgāya̍ śiśriye |
pratya̍sya vaha̱ dyubhi̍: ||

a̱sya prā̱ṇāda̍pāna̱tya̍ntaśca̍rati roca̱nā |
vya̍khyan mahi̱ṣaḥ suva̍: ||

yattvā̎ kru̱ddhaḥ pa̍ro̱vapa̍ma̱nyunā̱ yadava̍rtyā |
su̱kalpa̍magne̱ tattava̱ puna̱stvoddī̍payāmasi ||

yatte̍ ma̱nyupa̍roptasya pṛthi̱vīmanu̍dadhva̱se |
ā̱di̱tyā viśve̱ tadde̱vā vasa̍vaśca sa̱mābha̍ran ||

me̱dinī̍ de̱vī va̱sundha̍rā syā̱dvasu̍dhā de̱vī vā̱savī̎ |
bra̱hma̱va̱rca̱saḥ pi̍tṛ̱ṇāg śrotra̱ṃ cakṣu̱rmana̍: ||

de̱vī hira̍ṇyagarbhiṇī de̱vī pra̱sūva̍rī |
sada̍ne sa̱tyāya̍ne sīda |

sa̱mu̱drava̍tī sāvi̱trīha̱ no de̱vī ma̱hyaṅgī̎ |
ma̱hīdhara̍ṇī ma̱hovyathi̍ṣṭhā-śśṛ̱ṅge śṛ̍ṅge ya̱jñe ya̍jñe vibhī̱ṣiṇī̎ ||

indra̍pat_nī vyā̱pinī̍ su̱rasa̍ridi̱ha |
vā̱yu̱matī̍ jala̱śaya̍nī śri̱yandhā̱rājā̍ sa̱tyandho̱pari̍medinī |
śvo̱pari̍dhatta̱ṃ pari̍gāya |
vi̱ṣṇu̱pa̱t_nīṃ ma̍hīṃ de̱vī̱ṃ mā̱dha̱vīṃ mā̍dhava̱priyām |
lakṣmī̎ṃ pri̱yasa̍khīṃ de̱vī̱ṃ na̱mā̱myacyu̍tava̱llabhām ||

oṃ dha̱nu̱rdha̱rāyai̍ vi̱dmahe̍ sarvasi̱ddhyai ca̍ dhīmahi |
tanno̍ dharā praco̱dayā̎t |

ma̱hīṃ de̱vīṃ viṣṇu̍pat_nī-majū̱ryām | pra̱tīcī̍ menāgṃ ha̱viṣā̍ yajāmaḥ |
tre̱dhā viṣṇu̍rurugā̱yo vica̍krame | ma̱hīṃ diva̍ṃ pṛthi̱vīma̱ntari̍kṣam |

tacchro̱ṇaiti̱śrava̍-i̱cchamā̍nā | puṇya̱gg̱ śloka̱ṃ yaja̍mānāya kṛṇva̱tī ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed