Bhagya Suktam – bhāgya sūktam


prā̱tara̱gniṃ prā̱tarindrag̍ṃ havāmahe prā̱tarmi̱trāvaru̍ṇā prā̱tara̱śvinā̎ |
prā̱tarbhaga̍ṃ pū̱ṣaṇa̱ṃ brahma̍ṇa̱spati̍ṃ prā̱tassoma̍mu̱ta ru̱dragṃ hu̍vema || 1 ||

prā̱ta̱rjita̱ṃ bhaga̍mu̱gragṃ hu̍vema va̱yaṃ pu̱tramadi̍te̱ryo vi̍dha̱rtā |
ā̱ddhraści̱dyaṃ manya̍mānastu̱raści̱drājā̍ ci̱dyaṃ bhaga̍ṃ bha̱kṣītyāha̍ || 2 ||

bhaga̱ praṇe̍ta̱rbhaga̱ satya̍rādho̱ bhage̱māṃ dhiya̱muda̍va̱ dada̍nnaḥ |
bhaga̱ praṇo̍ janaya̱ gobhi̱raśvai̱rbhaga̱ pranṛbhi̍rnṛ̱vanta̍ssyāma || 3 ||

u̱tedānī̱ṃ bhaga̍vantassyāmo̱ta prapi̱tva u̱ta madhye̱ ahnā̎m |
u̱todi̍tā maghava̱nthsūrya̍sya va̱yaṃ de̱vānāg̍ṃ suma̱tau syā̍ma || 4 ||

bhaga̍ e̱va bhaga̍vāgṃ astu devā̱stena̍ va̱yaṃ bhaga̍vantassyāma |
taṃ tvā̍ bhaga̱ sarva̱ ijjo̍havīmi̱ sa no̍ bhaga pura e̱tā bha̍ve̱ha || 5 ||

sama̍dhva̱rāyo̱ṣaso̍ namanta dadhi̱krāve̍va̱ śuca̍ye pa̱dāya̍ |
a̱rvā̱cī̱naṃ va̍su̱vida̱ṃ bhaga̍ṃ no̱ ratha̍mi̱vā’śvā̍ vā̱jina̱ āva̍hantu || 6 ||

aśvā̍vatī̱rgoma̍tīrna u̱ṣāso̍ vī̱rava̍tī̱ssada̍mucchantu bha̱drāḥ |
ghṛ̱taṃ duhā̍nā vi̱śvata̱: prapī̍nā yū̱yaṃ pā̍ta sva̱stibhi̱ssadā̍ naḥ || 7 ||

yo mā̎’gne bhā̱ginag̍ṃ sa̱ntamathā̍bhā̱gaṃ cikī̍ṛṣati |
abhā̱gama̍gne̱ taṃ ku̍ru̱ māma̍gne bhā̱gina̍ṃ kuru || 8 ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed