Ayushya Suktam – āyuṣya sūktam


yō brahmā brahmaṇa újjahā̲ra prā̲ṇaiḥ śi̲raḥ kr̥ttivāsā̀ḥ pinā̲kī |
īśānō dēvaḥ sa na āyúrdadhā̲tu̲ tasmai juhōmi haviṣā́ ghr̥tē̲na || 1 ||

vibhrājamānaḥ sarirásya ma̲dhyā̲-drō̲ca̲mā̲nō gharmarucírya ā̲gāt |
sa mr̥tyupāśānapanúdya ghō̲rā̲ni̲hā̲yu̲ṣē̲ṇō ghr̥tamáttu dē̲vaḥ || 2 ||

brahmajyōti-rbrahma-patnī́ṣu ga̲rbha̲ṁ ya̲mā̲da̲dhāt pururūpáṁ jaya̲ntam |
suvarṇarambhagraha-márkama̲rcya̲ṁ ta̲mā̲yu̲ṣē vardhayāmṓ ghr̥tē̲na || 3 ||

śriyaṁ lakṣmī-maubalā-mambikā̲ṁ gā̲ṁ ṣa̲ṣṭhīṁ ca yā̲mindrasēnḕtyudā̲huḥ |
tāṁ vidyāṁ brahmayōniǵṁ sarū̲pā̲mi̲hā̲yu̲ṣē tarpayāmṓ ghr̥tē̲na || 4 ||

dākṣāyaṇyaḥ sarvayōnyáḥ sa yō̲nya̲ḥ sa̲ha̲sra̲śō viśvarūpā́ virū̲pāḥ |
sasūnavaḥ sapatayáḥ sayū̲thyā̲ ā̲yu̲ṣē̲ṇō ghr̥tamidáṁ juṣa̲ntām || 5 ||

divyā gaṇā bahurūpā̀ḥ purā̲ṇā̲ āyuśchidō naḥ pramathnántu vī̲rān |
tēbhyō juhōmi bahudhā́ ghr̥tē̲na̲ mā̲ na̲ḥ pra̲jāgṁ rīriṣō mṓta vī̲rān || 6 ||

ē̲ka̲ḥ pu̲ra̲stāt ya idáṁ babhū̲va̲ yatō babhūva bhuvanásya gō̲pāḥ |
yamapyēti bhuvanagṁ sā̀mparā̲yē̲ sa nō havirghr̥ta-mihāyuṣḕttu dē̲vaḥ || 7 ||

va̲sū̲n rudrā́-nādi̲tyān marutṓ:’tha sā̲dhyā̲n ŕ̥bhūn ya̲kṣā̲n gandharvāg-śca pitr̥̄g-śca vi̲śvān |
bhr̥gūn sarpāg-ścāṅgirasṓ:’tha sa̲rvā̲n ghr̥̲ta̲gṁ hu̲tvā svāyuṣyā mahayā́ma śa̲śvat || 8 ||

viṣṇō̲ tvaṁ nō̲ antáma̲śśarmáyaccha sahantya |
pratē̲dhārā́ madhu̲ścuta̲ uthsáṁ duhratē̲ akṣítam ||

|| ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Ayushya Suktam – āyuṣya sūktam

Leave a Reply

error: Not allowed