stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa aṣṭādaśaḥ sargaḥ (18) || śūrpaṇakhāvirūpaṇam || tātaḥ śūrpaṇakhāṁ rāmaḥ...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītā sahasranāma stōtram dhyānam | sakalakuśaladātrīṁ bhaktimuktipradātrīṁ tribhuvanajanayitrīṁ duṣṭadhīnāśayitrīm |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa saptadaśaḥ sargaḥ (17) || śūrpaṇakhābhāvāviṣkaraṇam || kr̥tābhiṣēkō rāmastu sītā...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ṣōḍaśaḥ sargaḥ (16) || hēmantavarṇanam || vasatastasya tu sukhaṁ rāghavasya mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa pañcadaśaḥ sargaḥ (15) || pañcavaṭīparṇaśālā || tataḥ pañcavaṭīṁ gatvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptāśītitamaḥ sargaḥ (87) || rāmaśayanādipraśnaḥ || guhasya vacanaṁ śrutvā bharatō...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaḍaśītitamaḥ sargaḥ (86) || guhavākyam || ācacakṣē:'tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcāśītitamaḥ sargaḥ (85) || guhasamāgamaḥ || ēvamuktastu bharatarniṣādādhipatiṁ guham |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturaśītitamaḥ sargaḥ (84) || guhāgamanam || tatarniviṣṭāṁ dhvajinīṁ gaṅgāmanvāśritāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tryaśītitamaḥ sargaḥ (83) || bharatavanaprasthānam || tataḥ samutthitaḥ kālyamāsthāya syandanōttamam...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvyaśītitamaḥ sargaḥ (82) || sēnāprasthāpanam || tāmāryagaṇasampūrṇāṁ bharataḥ pragrahāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkāśītitamaḥ sargaḥ (81) || sabhāstānam || tatō nāndīmukhīṁ rātriṁ bharataṁ sūtamāgadhāḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aśītitamaḥ sargaḥ (80) || mārgasaṁskāraḥ || atha bhūmi pradēśajñāḥ sūtrakarmaviśāradāḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnāśītitamaḥ sargaḥ (79) || sacivaprārthanāpratiṣēdhaḥ || tataḥ prabhātasamayē divasē ca...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭasaptatitamaḥ sargaḥ (78) || kubjāvikṣēpaḥ || atha yātrāṁ samīhantaṁ śatrughnaḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptasaptatitamaḥ sargaḥ (77) || bharataśatrughnavilāpaḥ || tatardaśāhē:'tigatē kr̥taśaucō...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) || daśarathaurdhvadaihikam || tamēvaṁ śōkasantaptaṁ bharataṁ kēkayī...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcasaptatitamaḥ sargaḥ (75) || bharataśapathaḥ || dīrghakālātsamutthāya sañjñāṁ labdhvā ca...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catuḥsaptatitamaḥ sargaḥ (74) || kaikēyyākrōśaḥ || tāṁ tathā garhayitvā tu mātaraṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trisaptatitamaḥ sargaḥ (73) || kaikēyīvigarhaṇam || śrutvā tu pitaraṁ vr̥ttaṁ bhrātarau ca...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvisaptatitamaḥ sargaḥ (72) || bharatasantāpaḥ || apaśyaṁstu tatastatra pitaraṁ piturālayē | jagāma...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) || paurayācanam || anuraktā mahātmānaṁ rāmaṁ satyaparākramam |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catuścatvāriṁśaḥ sargaḥ (44) || sumitrāśvāsanam || vilapantīṁ tathā tāṁ tu kausalyāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnaviṁśatiśatatamaḥ sargaḥ (119) || daṇḍakāraṇyapravēśaḥ || anasūyā tu dharmajñā...