stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) || hanūmādyāgamanam || sugrīvēṇaivamuktastu hr̥ṣṭō dadhimukhaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) || sugrīvaharṣaḥ || tatō mūrdhnā nipatitaṁ vānaraṁ vānararṣabhaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) || dadhimukhakhilīkāraḥ || tānuvāca hariśrēṣṭhō...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) || madhuvanapravēśaḥ || tatō jāmbavatō vākyamagr̥hṇanta vanaukasaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) || aṅgadajāmbavatsaṁvādaḥ || tasya tadvacanaṁ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) || anantakāryaprarōcanam || ētadākhyāya tatsarvaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || hanūmadvr̥ttānukathanam || tatastasya girēḥ śr̥ṅgē mahēndrasya...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptapañcāśaḥ sargaḥ (57) || hanūmatpratyāgamanam || sacandrakumudaṁ ramyaṁ sārkakāraṇḍavaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) || prītiprayāṇōtpatanam || tatastu śiṁśupāmūlē jānakīṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcapañcāśaḥ sargaḥ (55) || hanūmadvibhramaḥ || laṅkāṁ samastāṁ sandīpya lāṅgūlāgniṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa catuṣpañcāśaḥ sargaḥ (54) || laṅkādāhaḥ || vīkṣamāṇastatō laṅkāṁ kapiḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa tripañcāśaḥ sargaḥ (53) || pāvakaśaityam || tasya tadvacanaṁ śrutvā daśagrīvō mahābalaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvipañcāśaḥ sargaḥ (52) || dūtavadhanivāraṇam || tasya tadvacanaṁ śrutvā vānarasya mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkapañcāśaḥ sargaḥ (51) || hanūmadupadēśaḥ || taṁ samīkṣya mahāsattvaṁ sattvavānharisattamaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcāśaḥ sargaḥ (50) || prahastapraśnaḥ || tamudvīkṣya mahābāhuḥ piṅgākṣaṁ purataḥ sthitam |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) || rāvaṇaprabhāvadarśanam || tataḥ sa karmaṇā tasya vismitō...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) || indrajidabhiyōgaḥ || tataḥ sa rakṣō:'dhipatirmahātmā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) || akṣakumāravadhaḥ || sēnāpatīnpañca sa tu pramāpitā- -nhanūmatā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) || sēnāpatipañcakavadhaḥ || hatānmantrisutānbuddhvā vānarēṇa...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) || amātyaputravadhaḥ || tatastē rākṣasēndrēṇa cōditā mantriṇāṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) || jambumālivadhaḥ || sandiṣṭō rākṣasēndrēṇa prahastasya sutō...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa tricatvāriṁśaḥ sargaḥ (43) || caityaprāsādadāhaḥ || tataḥ sa kiṅkarānhatvā hanumān...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvicatvāriṁśaḥ sargaḥ (42) || kiṅkaraniṣūdanam || tataḥ pakṣininādēna vr̥kṣabhaṅgasvanēna ca...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) || pramadāvanabhañjanam || sa ca vāgbhiḥ...