stōtranidhi → śrī rāma stōtrāṇi → śrī gāyatrī rāmāyaṇam tapaḥ svādhyāyanirataṁ tapasvī vāgvidāṁ varam | nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1 sa hatvā...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stōtram (ahalyā kr̥tam) ahalyōvāca | ahō kr̥tārthā:'smi jagannivāsa tē pādābjasaṁlagnarajaḥkaṇādaham | spr̥śāmi...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma āpaduddhāraṇa stōtram āpadāmapahartāraṁ dātāraṁ sarvasampadām | lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||...
stōtranidhi → daśāvatāra stōtrāṇi → akrūrakr̥ta daśāvatāra stutiḥ namaḥ kāraṇamatsyāya pralayābdhicarāya ca | hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dāmōdarāṣṭakaṁ namāmīśvaraṁ saccidānandarūpaṁ lasatkuṇḍalaṁ gōkulē bhrājamānam |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu śatanāma stōtram nārada uvāca | ōṁ vāsudēvaṁ hr̥ṣīkēśaṁ vāmanaṁ jalaśāyinam | janārdanaṁ hariṁ...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśa karāvalamba stōtram śrīśēṣaśaila sunikētana divyamūrtē nārāyaṇācyuta harē nalināyatākṣa |...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśa aṣṭakaṁ vēṅkaṭēśō vāsudēvaḥ pradyumnō:'mitavikramaḥ | saṅkarṣaṇō:'niruddhaśca...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśa dvādaśanāma stōtram asya śrī vēṅkaṭēśa dvādaśanāma stōtra mahāmantrasya brahmā r̥ṣiḥ...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī śrīnivāsa gadyam śrīmadakhila mahīmaṇḍala maṇḍana dharaṇidhara maṇḍalākhaṇḍalasya, nikhila surāsura vandita...
stōtranidhi → śrī rāma stōtrāṇi → saṁkṣēpa rāmāyaṇa tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam | nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī r̥ṇavimōcana mahāgaṇapati stōtram smarāmi dēvadēvēśaṁ vakratuṇḍaṁ mahābalam | ṣaḍakṣaraṁ kr̥pāsindhuṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅga gadyam cidacitparatattvānāṁ tattvāyāthārthyavēdinē | rāmānujāya munayē namō mama garīyasē ||...
stōtranidhi → śrī sūrya stōtrāṇi → sūryamaṇḍala stōtram namō:'stu sūryāya sahasraraśmayē sahasraśākhānvitasambhavātmanē | sahasrayōgōdbhavabhāvabhāginē...
stōtranidhi → śrī viṣṇu stōtrāṇi → kēvalāṣṭakam madhuraṁ madhurēbhyō:'pi maṅgalēbhyō:'pi maṅgalam | pāvanaṁ pāvanēbhyō:'pi harērnāmaiva kēvalam || 1 ||...
stōtranidhi → śrī durgā stōtrāṇi → aparājitā stōtram namō dēvyai mahādēvyai śivāyai satataṁ namaḥ | namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ smatām || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva mahimnaḥ stōtram mahimnaḥ pāraṁ tē paramaviduṣō yadyasadr̥śī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |...
stōtranidhi → śrī guru stōtrāṇi → śrī candraśēkharēndra sarasvatī stutiḥ śr̥tismr̥tipurāṇōkta dharmamārgarataṁ gurum | bhaktānāṁ hita vaktāraṁ namasyē...
stōtranidhi → vividha stōtrāṇi → ātmārpaṇa stuti kastē bōddhuṁ prabhavati paraṁ dēvadēva prabhāvaṁ yasmāditthaṁ vividharacanā sr̥ṣṭirēṣā babhūva |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā stōtram 1 ōṅkārarūpiṇī dēvi viśuddhasattvarūpiṇī | dēvānāṁ jananī tvaṁ hi prasannā bhava sundari || 1 ||...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalā stōtram jaya mātarviśālākṣi jaya saṅgītamātr̥kē | jaya mātaṅgi caṇḍāli gr̥hītamadhupātrakē || 1 ||...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣī stōtram 1 kalpānōkahapuṣpajālavilasannīlālakāṁ mātr̥kāṁ kāntāṁ kañjadalēkṣaṇāṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī r̥ṇamōcana nr̥siṁha stōtram dhyānam - vāgīśā yasya vadanē lakṣmīryasya ca vakṣasi | yasyāstē hr̥dayē saṁvittaṁ...
stōtranidhi → śrī vārāhī stōtrāṇi → kirāta vārāhī stōtram asya śrī kirāta vārāhī stōtra mahāmantrasya dūrvāsō bhagavān r̥ṣiḥ, anuṣṭup chandaḥ,...