Kevalashtakam – kēvalāṣṭakam


madhuraṁ madhurēbhyō:’pi maṅgalēbhyō:’pi maṅgalam |
pāvanaṁ pāvanēbhyō:’pi harērnāmaiva kēvalam || 1 ||

ābrahmastambaparyantaṁ sarvaṁ māyāmayaṁ jagat |
satyaṁ satyaṁ punaḥ satyaṁ harērnāmaiva kēvalam || 2 ||

sa guruḥ sa pitā cāpi sā mātā bāndhavō:’pi saḥ |
śikṣayēccētsadā smartuṁ harērnāmaiva kēvalam || 3 ||

niśśvāsē na hi viśvāsaḥ kadā ruddhō bhaviṣyati |
kīrtanīyamatō bālyāddharērnāmaiva kēvalam || 4 ||

hariḥ sadā vasēttatra yatra bhāgavatā janāḥ |
gāyanti bhaktibhāvēna harērnāmaiva kēvalam || 5 ||

ahō duḥkhaṁ mahāduḥkhaṁ duḥkhāt duḥkhataraṁ yataḥ |
kācārthaṁ vismr̥taṁ ratnaṁ harērnāmaiva kēvalam || 6 ||

dīyatāṁ dīyatāṁ karṇē nīyatāṁ nīyatāṁ vacaḥ |
gīyatāṁ gīyatāṁ nityaṁ harērnāmaiva kēvalam || 7 ||

tr̥ṇīkr̥tya jagatsarvaṁ rājatē sakalōpari |
cidānandamayaṁ śuddhaṁ harērnāmaiva kēvalam || 8 ||

iti kēvalāṣṭaka stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed