Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namō:’stu sūryāya sahasraraśmayē
sahasraśākhānvita sambhavātmanē |
sahasrayōgōdbhava bhāvabhāginē
sahasrasaṅkhyāyudhadhāriṇē namaḥ || 1 ||
yanmaṇḍalaṁ dīptikaraṁ viśālaṁ
ratnaprabhaṁ tīvramanādirūpam |
dāridryaduḥkhakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 2 ||
yanmaṇḍalaṁ dēvagaṇaiḥ supūjitaṁ
vipraiḥ stutaṁ bhāvanamuktikōvidam |
taṁ dēvadēvaṁ praṇamāmi sūryaṁ
punātu māṁ tatsaviturvarēṇyam || 3 ||
yanmaṇḍalaṁ jñānaghanantvagamyaṁ
trailōkyapūjyaṁ triguṇātmarūpam |
samastatējōmayadivyarūpaṁ
punātu māṁ tatsaviturvarēṇyam || 4 ||
yanmaṇḍalaṁ gūḍhamatiprabōdhaṁ
dharmasya vr̥ddhiṁ kurutē janānām |
yatsarvapāpakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 5 ||
yanmaṇḍalaṁ vyādhivināśadakṣaṁ
yadr̥gyajuḥ sāmasu sampragītam |
prakāśitaṁ yēna ca bhūrbhuvaḥ svaḥ
punātu māṁ tatsaviturvarēṇyam || 6 ||
yanmaṇḍalaṁ vēdavidō vadanti
gāyanti yaccāraṇasiddhasaṅghāḥ |
yadyōginō yōgajuṣāṁ ca saṅghāḥ
punātu māṁ tatsaviturvarēṇyam || 7 ||
yanmaṇḍalaṁ sarvajanaiśca pūjitaṁ
jyōtiśca kuryādiha martyalōkē |
yatkālakālādyamanādirūpaṁ
punātu māṁ tatsaviturvarēṇyam || 8 ||
yanmaṇḍalaṁ viṣṇucaturmukhākhyaṁ
yadakṣaraṁ pāpaharaṁ janānām |
yatkālakalpakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 9 ||
yanmaṇḍalaṁ viśvasr̥jaṁ prasiddhaṁ
utpattirakṣapralaya pragalbham |
yasmin jagatsaṁharatē:’khilaṁ ca
punātu māṁ tatsaviturvarēṇyam || 10 ||
yanmaṇḍalaṁ sarvagatasya viṣṇōḥ
ātmā paraṁ-dhāma viśuddhatattvam |
sūkṣmāntarairyōgapathānugamyaṁ
punātu māṁ tatsaviturvarēṇyam || 11 ||
yanmaṇḍalaṁ vēdavidōpagītaṁ
yadyōgināṁ yōga pathānugamyam |
tatsarva vēdyaṁ praṇamāmi sūryaṁ
punātu māṁ tatsaviturvarēṇyam || 12 ||
sūryamaṇḍalasu stōtram yaḥ paṭhētsatataṁ naraḥ |
sarvapāpaviśuddhātmā sūryalōkē mahīyatē ||
iti śrī bhaviṣyōttarapurāṇē śrī kr̥ṣṇārjuna saṁvādē sūryamaṇḍala stōtram |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Translation in sanskut require, please
Indeed great sthotras. It should be chanted by people to awaken possitive energy.