Sri Ranga Gadyam – śrī raṅga gadyam


cidacitparatattvānāṁ tattvāyāthārthyavēdinē |
rāmānujāya munayē namō mama garīyasē ||

svādhīnatrividhacētanā:’cētana svarūpasthiti pravr̥ttibhēdaṁ, klēśakarmādyaśēṣadōṣāsaṁspr̥ṣṭaṁ, svābhāvikānavadhikātiśaya jñānabalaiśvarya vīryaśaktitējassauśīlya vātsalya mārdavārjava sauhārda sāmya kāruṇya mādhurya gāmbhīrya audārya cāturya sthairya dhairya śaurya parākrama satyakāma satyasaṅkalpa kr̥titva kr̥tajñatādyasaṅkhyēya kalyāṇaguṇa gaṇaugha mahārṇavaṁ, parabrahmabhūtaṁ, puruṣōttamaṁ, śrīraṅgaśāyinaṁ, asmatsvāminaṁ, prabuddhanityaniyāmya nityadāsyaikarasātmasvabhāvō:’haṁ, tadēkānubhavaḥ tadēkapriyaḥ, paripūrṇaṁ bhagavantaṁ viśadatamānubhavēna nirantaramanubhūya, tadanubhavajanitānavadhikātiśaya prītikāritāśēṣāvasthōcita aśēṣaśēṣataikaratirūpa nityakiṅkarō bhavāni |

svātmanitya niyāmya nityadāsyaikarasātma svabhāvānusandhānapūrvaka bhagavadanavadhikātiśaya svāmyādyakhila guṇagaṇānubhava janitānavadhikātiśaya prītikāritāśēṣāvasthōcitāśēṣa śēṣataikaratirūpa nityakaiṅkarya prāptyupāyabhūtabhakti tadupāya samyag jñānatadupāya samīcīnakriyā tadanuguṇasāttvikatā:’:’stikyādi samastātmaguṇavihīnaḥ, duruttarānanta tadviparyaya jñānakriyānuguṇānādi pāpavāsanā mahārṇavāntarnimagnaḥ, tilatailavaddāruvahnivaddurvivēca triguṇa kṣaṇakṣaraṇa svabhāvācētana prakr̥tivyāptirūpa duratyaya bhagavanmāyā tirōhita svaprakāśaḥ, anādyavidyāsañcitānantāśakya visraṁsana karmapāśa pragrathitaḥ, anāgatānantakāla samīkṣayā:’pyadr̥ṣṭasantārōpāyaḥ, nikhilajantujātaśaraṇya, śrīmannārāyaṇa, tava caraṇāravindayugalaṁ śaraṇamahaṁ prapadyē ||

ēvamavasthitasyāpyarthitvamātrēṇa, paramakāruṇikō bhagavān, svānubhava prītyōpanītaikāntikātyantika nityakaiṅkaryaikaratirūpa nityadāsyaṁ dāsyatīti viśvāsapūrvakaṁ bhagavantaṁ nityakiṅkaratāṁ prārthayē ||

tavānubhūtisambhūtaprītikārita dāsatām |
dēhi mē kr̥payā nātha na jānē gatimanyathā ||

sarvāvasthōcitāśēṣa śēṣataikaratistava |
bhavēyaṁ puṇḍarīkākṣa tvamēvaivaṁ kuruṣva mām ||

ēvambhūta tattva yāthātmyavabōdha tadicchārahitasyāpi, ētaduccāraṇamātrāvalambanēna, ucyamānārtha paramārthaniṣṭhaṁ mē manastvamēvādyaiva kāraya ||

apāra karuṇāmbudhē, anālōcita viśēṣāśēṣa lōkaśaraṇya, praṇatārtihara, āśritavātsalyaika mahōdadhē, anavaratavidita nikhilabhūtajāta yāthātmya, satyakāma, satyasaṅkalpa, āpatsakha, kākutstha, śrīman, nārāyaṇa, puruṣōttama, śrīraṅganātha, mama nātha, namō:’stu tē ||

iti śrībhagavadrāmānuja viracitaṁ śrī raṅga gadyam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed